Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 363
________________ (२८०) ७० सू० । ३५।] [उ० सू०। ८१॥ शुभिगृहिविदिपुलिगुभ्यः कित् ।३५। कञ्चुकांशुकनंशुकपाकुकहिबुकचि. पिषः पिपिण्यौ च ३६। बुकजम्बुकचुलुकचूचुकोल्मुकभामवाकश्यामाकवार्ताकवृन्ताकज्यो वुकपृथुकमधुकादयः।५७) न्ताकगूवाकभद्राकादयः ।३७) मृमन्यञ्जिजलिवलितलिमलिमल्लिक्रीकल्यलिदलिस्फटिदूषिभ्य इकः।३८ भालिमण्डिबन्धिभ्यः ऊका ५८ आङः पणिपनिपदिपतिभ्यः ।३९। शल्यर्णित् ।५९। नसिवसिकसिभ्यो णित् ।४० कणिभल्लेर्दीर्घश्च वा ।६०। पापुलिकृषिक्रुशिनश्चिभ्यः कित् ।४१॥ शम्बूकसाम्बूकवृधूकमधूकोलूकोरुबू. प्राङः पणिपनिकषिभ्यः ।४२॥ कवरुकादयः।६१॥ मुषेर्दीर्घश्च ।४३॥ किरोऽङ्को रो लश्च वा ।६२। . स्यमे सीम् च ॥४४॥ रालापाकाभ्यः कित् ।६३। कुशिकहृदिकमक्षिकैतिकपिपीलि कुलिचिरिभ्यामिङ्कक् ।६४। कादयः४५। कलेरविङ्कः ।६५। स्यमिकषिदृष्यनिमनिमलिवल्यलि. क्रमेरेलकः ।६६। पालिकणिभ्य ईकः।४६। जीवेरातृको जैव च ।६७ जृपदृशृवृमृभ्यो द्वेरश्चादौ ।४७/ हृभूलाभ्य आणकः ।६८० ऋच्यूजिहृषीषिदृशिमृडिशिलि निली प्रियः कित् ।६९। भ्यः कित् ।४८ मृदेोऽन्तश्च वा ।४९। धालूशिङ्घिभ्यः ७० मणीकास्तीकप्रतीकपूतीकसमीकवा. शीभीराजेश्चानका ७१॥ हीकवालीकवल्मीककल्मलीकतिन्ति- अणेडित् ।७२। डीककङ्कणीककिङ्किणीकपुण्डरीक- कनेरीनक-७३। चञ्चरीकफर्फरीकझझरीकघर्धरीका- गुङ ईधुकैधुको ।७४। दयः ।५० वृतस्तिकः ।७५ मिवमिकटिभल्लिकुहेरुकः५१।। कृतिपुतिलतिभिदिभ्यः कित् ।७६। संविभ्यां कसेः५२ इष्यशिमसिभ्यस्तकक् ।७७॥ क्रमेः कृम् च वा ५३। भियो द्वे च ७८ कमितिमेोऽन्तश्च ॥५४॥ हृरुहिपिण्डिभ्य ईतकः (७९। मण्डेर्मड्ड् च ५५॥ कुषः कित् ।८। कण्यर्णित् ।५६॥ बलिबिलिशलिदमिभ्य आहकः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396