Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ उ० सू० । ७३१ । ] स्पशिभ्रस्जेः स्लुक् च । ७३१ । दुःस्वपवनिभ्यः स्थः | ७३२। हनियाकृभृतो द्वे च । ७३३। कृग्र ऋत उर् च | ७३४| पचेरिचातः ।७३५| अर्तेरूर्च | ७३६| महत् । ७३७| उडू च भे । ७३८ । श्लिषेः क च । ७३९/ रङ्घिलङ्किङ्घलिङ्गेर्नलुक् च | ७४०| पीमृगमित्रदेवकुमार लोकधर्मविश्व सुनाइमावेरयो युः | ७४१ पराङ्भ्यां शुखनिभ्यां डित् । ७४२ | शुभेः स च वा । ७४३ । द्युद्रुभ्याम् |७४४| हरिपीतमितशतविकुकदूभ्यो द्रुवः । १७४५ । केवयुभुरण्य्वध्वर्थ्यादयः | ७४६| शः सन्वच्च । ७४७/ : ७४८ | कैशीशमिरमिभ्यः कुः | ७४९ | हियः किद्रो लश्च वा । ७५० किरः ष च । ७५१ । चटिकठिपर्दिभ्य आकुः | ७५२ । ( १९५ ) उपसर्गाच्चेर्डित् |७५४| शलेरङ्कुः | ७५५ । सृभ्यां दाकुकू । ७५६। Jain Education International [ ॐ० सू० । ७८४ इषेः स्वाकुक् च । ७५७ फलिवल्यमेर्गुः |७५८| दमेर्लुक् च | ७५९| हेर्हिन् च ॥७६० | प्रीकैपैनीले रङ्गुक् | ७६१। अव्यर्तिगृभ्योऽदुः। ७६२ । शलेरादुः । ७६३। सिविकुटिकुटिकुक्कुषिकृषिभ्यः कित् । कृलाभ्यां कित् ॥ ७८० | ।७५३। तर्यतुः । ७८१ । जीवेरातुः | ७८२ | यमेक् |७८३। शीडो धुकू । ७८४ | अञ्ज्यवेरिष्टुः | ७६४। तमिमनिकणिरयो डुः ॥७६५ | पनेर्दीर्घश्च ॥७६६। पलिसृभ्यामाण्डुकण्डुकौ ।७६७ | अजिस्थावृरीभ्यो णुः ७६८ विषेः कित् । ७६९ | क्षिपेरणुक् | ७७० | अरिष्णुः । ७७१ | कृहभूजीविगम्यादिभ्य एणुः | ७७२ | कृसि कम्य मिगमित निमनिजन्यसि - मसिसच्यविभाधागाग्लाम्लाहनिहायाहिकु शिपूरयस्तुन् । ७७३ | बसेfर्णद्वा |७७४ | पः पीप्यौ च वा । ७७५। आपोऽप् च । ७७६ । अञ्ज्यर्तेः कित् । ७७७৷ चायः के च । ७७८ । वहिमहिगुह्येषिभ्थोऽतुः | ७७९ । For Private & Personal Use Only } www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396