Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 380
________________ उ० सू० । ८४० । ] ऋतो रत् च |८४०| हभिचपेः स्वरान्नोऽन्तश्च । ८४१ । धृषेदिधिष दिधीषौ च । ८४२ । भ्रमिगमितनिभ्यो डित् । ८४३ | नृति धिरुषिकुहिभ्यः कित् । ८४४| तृखडिभ्यां डूः ।८४५। हृद्दृभ्यां दुः ।८४६। कमिनिभ्यां बूः | ८४७ शकेरन्धूः १८४८ | कृगः कादिः । ८४९ / योगः | ८५० | काच्छीङो डेरूः ।८५१। दिव ऋः | ८५२ | सोरसेः ।८५३ । नियो डित् ||८५४ | सव्यात् स्थः । ८५५ । यतिननन्दिभ्यां दीर्घश्च । ८५६ | शासिशंसिनीरुक्षुभृभ्रमन्यादिभ्य स्तृः | ८५७ | पातेरिच ।८५८| मानिभ्राजेर्लुक् च । ८५९ । जाया मिगः | ८६०| आपोऽप् च । ८६१ । नमेः प च । ८६२ । हुपूग्गोन्नीप्रस्तुप्रतिहृप्रतिस्थाभ्य ( २९७ ) नियः षादिः | ८६४| स्पष्टृक्षवहित्रादयः | ८६५। रातेः । ८६६ । કેન્દ્ર Jain Education International ऋत्विज |८६३ | [ उ० सू० । ८९५ । गमिभ्यां डोः ||८६७ ग्लानुदिभ्यां डौः | ८६८ | तोः किक् । ८६९ | द्रागादयः | ८७० । स्रश्च ।८७१। तनेडूवच् ||८७२ | पारेरज् । ८७३। ऋधिपृथिभिषिभ्यः कित् । ८७४ | भृपणिभ्यामिज् भुरवणौ च । ८७५। वशेः कित् ।८७६ । लड़्वेरट् नलुक् च |८७७ | सर्तेरड् ||८७८| ईडेरविड् ह्रस्वश्च |८७९/ क्विपि म्लेच्छश्च वा ॥८८० | तृपः कत् । ८८१ । संश्वद्वेहत्साक्षादादयः १८८२ | पटच्छपदादयोऽनुकरणाः । ८८३ | हिवृहिमहिषृषिभ्यः कतृः | ८८४ | गमेर्डिदूद्वे च ।८८५ । भावः । ८८६ | हरुहियुषितडिभ्य इत् १८८७ | उदकाच्छ्रवेर्डित् ||८८८ म्र उत् १८८९| ग्रो मादिव । ८९० | शक्रेऋत् । ८९१ | यजेः क च । ८९२ । पातेः कृथ् ।८९३ । शृदृभसेरद् ।८९४। तनित्यजियजिभ्यो डदू ॥ ८९५ | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396