Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 379
________________ उ० सू० । ७८५ । ] धूगो धुन् च | ७८५ | दाभाभ्यां नुः । ७८६ । थेः शित् ।७८७| सुङ: कित् ॥ ७८८ | हो जहू च । ७८९ । वचेः कगौ च । ७९०। कुहनेस्तुनुको ७९१| गमेः : सन्वच्च । ७९२/ दाभूक्षयुन्दिनदिवदिपत्यादेरनुद | ।७९३। कृशेरानुक् । ७९४ | जीवेरदानुक् | ७९५| व'चेरक्नुः ।७९६। हृषिपुषिधुषिगदिमदिनन्दिगडि मण्डज निस्तनिभ्यो णेरिनुः । ७९७ ( १९६ ) कस्यर्तिस्यामिपुकू । ७९८ कम्यमिभ्यां बुः | ७९९ अनेरमुः | ८०० | यजिशुन्धिदहिदसिनिमनिभ्यो युः । १८०१ ॥ भुजेः कित् |८०२ | सरय्वन्यू |८०३ | भूक्षिपिचरेरन्युक् |८०४। मुत्स्युक् ।८०५ | चिनीपीम्यशिभ्यो रुः ।८०६ | रुपूभ्यां कित् ||८०७/ खनो लुक् च |८०८/ जनिहनिशर्तेस्त च । ८०९ । इमनः शीडो डित् । ८१० | शियुगेरुनमेर्षादयः । ८११ Jain Education International [ उ० सू० । ८३९ । ] कटिकुट्यर्तेररुः ।८१२। कर्कैरारुः ।८१३| उर्वेरारूदेतौ च । ८१४ | कृषि क्षुधिपीकुणिभ्यः कित् । ८१५/ श्यः शीत च । ८१६ । तुम्बेरुरुः ||८१७| कन्देः कुन्दू च ।८१८ चमेरूरुः ।८१९। शीङो लुः ||८२० | पीडः कित् ||८२१ | लस्जीशिलेरालुः ॥८२२/ आपोऽप् च । ८२३। गूहलु गुग्गुलुकमण्डलवः | ८२४| प्रः शुः । ८२५| मस्जीष्यशिभ्यः सुक् ।८२६ । तृपलिमलेरक्षुः | ८२७| उलेः कित् ||८२८| कृषिचमितनिधन्यन्दि सर्जिखर्जिभजिलस्जीयिभ्य ऊः ।८२९। फलेः फेल च । ८३० । कषेच्छौ च षः | ८३१। वहेर्षु च |८३२। मृजेर्गुणश्च |८३३ | अजेर्जोऽन्तश्च । ८३४ | कसिपद्यर्त्यादिभ्यो णित् । ८३५ | अर्डोऽन्तश्च । ८३६ | अडो छू च वा ।८३७ | नञो लम्बेर्नलुक् च । ८३८| कफादीरेर्ल च ।८३९। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396