Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 377
________________ ७०७) ( २९४) उ० सू० । ६८१।] [ उ० सू० । ७३०॥ रजेः कित् ।६८१॥ मुषिप्लुषिशुषिकुष्यसिभ्यः सिक् । अर्तेरत्निः ।६८२॥ एघेरिनिः।६८३। गोपादेरनेरसिः ७०८। शकरुनिः।६८४। वृधपवृसाभ्यो नसिः७०९। अदेर्मनिः ।६८५ त्रियो हिक् ७१०॥ दमेर्दुभिर्दुम् च ।६८६। तृस्तृतन्द्रितन्त्र्यविभ्य ईः १७११॥ नीसावृयुशवलिदलिभ्यो मिः ।६८७ नडेणित् ।७१२। अशो रश्चादिः ।६८८ वातात् प्रमः कित् ।७१३॥ सर्तेरूच्चातः।६८९॥ यापाभ्यां द्वे च ७१४। कृभूभ्यां कित् ।६९०। लक्षेर्मोऽन्तश्च ।७१५। क्षणेर्डयिः ।६९१॥ भृमृतृत्सरितनिधन्यनिमनिमस्जि. तङ्किवयङ्किमक,हिशद्यदिसद्य- शीवटिकटिपटिगडिचञ्च्यसिवशौवपिवशिभ्यो रिः ।६९२। सित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिभूसूकुशिविशिशुभिभ्यः कित् ।६९३। विन्धन्धिवन्ध्यणिलोष्टिकुन्थिभ्य . जषो रश्च वः ।६९४। उः७१६॥ कुन्द्रिकुयादयः ।६९५।। स्यन्दिसृजिभ्यां सिन्ध्रजौ च ।७१७) राशदिशकिकद्यदिभ्यस्त्रिः।६९६।। पंसेदर्दीर्घश्च ।७१८॥ पतेरत्रिः ६९७। अशेरानोऽन्तश्च ७१९॥ नदिवल्ल्यतिकृतेररिः ।६९८॥ नमे क् च ७२० मस्यसिघसिजस्यङ्गिसहिभ्य उरिः। मनिजनिभ्यां धतौ च ।७२१॥ मुहे कित् ।७००। अर्जेज् च ७२२॥ धूमूभ्यां लिकलिणौ ।७०१॥ कृतेस्ता च |७२३। . पाव्यञ्जिभ्यामलिः ७०२॥ नेरञ्चेः ।७२४॥ मासालिभ्यामोकुलिमली ७०३।। किमः श्री णित् ।७२५॥ दृपृवभ्यो विः७०४॥ मिवहिचरिचटिभ्यो वा ७२६। जशृस्तृजागृकृनीघृषिभ्योङित् ।७०५। ऋतृशृभृभ्रादिभ्यो रो लश्च ।७२७। छविछिविस्फविस्फिविस्थविस्थिविद कृकस्थूराद्वचः क् च ।७२८। विदीविकिकिविदिदिविदीदिविकि- पृकाहृषिधृषीषिकुहिभिदिविदिमृदिकीदिविकिकिदीविशिव्यटव्यादयः। व्यधिगृध्यादिभ्यः कित् ।७२९। १७०६। रभिप्रथिभ्यामृञ्च रस्य । ७३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396