Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
७०७)
( २९४) उ० सू० । ६८१।]
[ उ० सू० । ७३०॥ रजेः कित् ।६८१॥
मुषिप्लुषिशुषिकुष्यसिभ्यः सिक् । अर्तेरत्निः ।६८२॥ एघेरिनिः।६८३।
गोपादेरनेरसिः ७०८। शकरुनिः।६८४।
वृधपवृसाभ्यो नसिः७०९। अदेर्मनिः ।६८५
त्रियो हिक् ७१०॥ दमेर्दुभिर्दुम् च ।६८६।
तृस्तृतन्द्रितन्त्र्यविभ्य ईः १७११॥ नीसावृयुशवलिदलिभ्यो मिः ।६८७ नडेणित् ।७१२। अशो रश्चादिः ।६८८
वातात् प्रमः कित् ।७१३॥ सर्तेरूच्चातः।६८९॥
यापाभ्यां द्वे च ७१४। कृभूभ्यां कित् ।६९०।
लक्षेर्मोऽन्तश्च ।७१५। क्षणेर्डयिः ।६९१॥
भृमृतृत्सरितनिधन्यनिमनिमस्जि. तङ्किवयङ्किमक,हिशद्यदिसद्य- शीवटिकटिपटिगडिचञ्च्यसिवशौवपिवशिभ्यो रिः ।६९२।
सित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिभूसूकुशिविशिशुभिभ्यः कित् ।६९३। विन्धन्धिवन्ध्यणिलोष्टिकुन्थिभ्य . जषो रश्च वः ।६९४।
उः७१६॥ कुन्द्रिकुयादयः ।६९५।।
स्यन्दिसृजिभ्यां सिन्ध्रजौ च ।७१७) राशदिशकिकद्यदिभ्यस्त्रिः।६९६।। पंसेदर्दीर्घश्च ।७१८॥ पतेरत्रिः ६९७।
अशेरानोऽन्तश्च ७१९॥ नदिवल्ल्यतिकृतेररिः ।६९८॥
नमे क् च ७२० मस्यसिघसिजस्यङ्गिसहिभ्य उरिः।
मनिजनिभ्यां धतौ च ।७२१॥ मुहे कित् ।७००।
अर्जेज् च ७२२॥ धूमूभ्यां लिकलिणौ ।७०१॥
कृतेस्ता च |७२३। . पाव्यञ्जिभ्यामलिः ७०२॥
नेरञ्चेः ।७२४॥ मासालिभ्यामोकुलिमली ७०३।।
किमः श्री णित् ।७२५॥ दृपृवभ्यो विः७०४॥
मिवहिचरिचटिभ्यो वा ७२६। जशृस्तृजागृकृनीघृषिभ्योङित् ।७०५। ऋतृशृभृभ्रादिभ्यो रो लश्च ।७२७। छविछिविस्फविस्फिविस्थविस्थिविद कृकस्थूराद्वचः क् च ।७२८। विदीविकिकिविदिदिविदीदिविकि- पृकाहृषिधृषीषिकुहिभिदिविदिमृदिकीदिविकिकिदीविशिव्यटव्यादयः। व्यधिगृध्यादिभ्यः कित् ।७२९।
१७०६। रभिप्रथिभ्यामृञ्च रस्य । ७३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396