Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 375
________________ (१९२) उ० सू०। ५८७।] [उ० सू० । ६२६ । कितो गे च ।५८७१ किलिपिलिपिशिचिटित्रुटिशुण्ठि हिंसेः सिम् च ।५८८ तुण्डिकुण्डि भण्डिहुण्डिहिण्डिकृप कटिपटिमटिलटिललिपलिकल्य पिण्डिचुल्लिबुधिमिथिरुहिदिविनिरगिलगेरहः ।५८९। कीर्त्यादिभ्यः ।६०८।। पुले कित् ।५९०। नाम्युपान्त्यकृगृशपपूभ्यः कित् । वृकटिशमिभ्य आहः।५९१॥ विलेः कित् ।५९२। विदिवृतेर्वा ।६१०। निर इण ऊहश् ।५९३॥ तृभ्रम्यद्यापिदम्भिभ्यस्तित्तिरभृमादस्त्यूहः ५९४। धापदेभाश्च ।६११॥ अनेरोकहः ५९५॥ मनेरुदेतो चास्य वा ।६१२। वलेरक्षः ५९६ क्रमितमिस्तम्भेरिच्च नमेस्तु वा ।६१३॥ लाक्षाद्राक्षामिक्षादयः ५९७। अम्भिकुण्ठिकम्प्यहिभ्यो न लुक् च । समिनिकषिभ्यामाः ।५९८॥ ।६१४॥ दिविपुरिवृषिमृषिभ्यः कित् ।५९९।। उभेत्रौ च ।६१५॥ वेः साहाभ्याम् ।६००। नीवीप्रहृभ्यो डित् ।६१६॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः । वो रिचे स्वरान्नोऽन्तश्च १६१७ कमिवमिजमिघसिशलिफलितलि ६०११ तडिवजिव्रजिध्वजिराजिपणिवणिमुचिस्वदेर्ध च ।६०२। सोबॅग आह च ।६०३। वदिसदिहदिहनिसहिवहितपिवपि भटिकश्चिसंपतिभ्यो णित् ।६१८॥ सनिक्षमिदुषे ।६०४। डित् ।६०५। कृशृकुटिग्रहिखन्यणिकष्यलिपलिस्वरेभ्य इः।६०६। चरिवसिगण्डिभ्यो वा ।६१९/ पदिपठिपचिस्थलिहलिकलिबलिन पादाचात्यजिभ्याम् ।६२०। वल्लिपल्लिकटिचटिवटिवधिगाध्य नहेर्भ च ।६२१॥ र्चिवन्दिनन्द्यविवशिवाशिका. अशो रश्चादिः ।६२२॥ शिछर्दितत्रिमन्त्रिखण्डिमण्डिच. कायः किरिच वा ।६२३॥ ण्डियत्यञ्जिमस्यसिवनिध्वनिसनि- वर्द्धरकिः ।६२४। गमितमिग्रन्थिन्धिजनिमण्यादिसनेर्डखिः ।६२५। भ्यः ।६०७। कोडिखिः ।६२६। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396