Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(१९२) उ० सू०। ५८७।]
[उ० सू० । ६२६ । कितो गे च ।५८७१
किलिपिलिपिशिचिटित्रुटिशुण्ठि हिंसेः सिम् च ।५८८
तुण्डिकुण्डि भण्डिहुण्डिहिण्डिकृप कटिपटिमटिलटिललिपलिकल्य
पिण्डिचुल्लिबुधिमिथिरुहिदिविनिरगिलगेरहः ।५८९। कीर्त्यादिभ्यः ।६०८।। पुले कित् ।५९०।
नाम्युपान्त्यकृगृशपपूभ्यः कित् । वृकटिशमिभ्य आहः।५९१॥ विलेः कित् ।५९२।
विदिवृतेर्वा ।६१०। निर इण ऊहश् ।५९३॥
तृभ्रम्यद्यापिदम्भिभ्यस्तित्तिरभृमादस्त्यूहः ५९४।
धापदेभाश्च ।६११॥ अनेरोकहः ५९५॥
मनेरुदेतो चास्य वा ।६१२। वलेरक्षः ५९६
क्रमितमिस्तम्भेरिच्च नमेस्तु वा ।६१३॥ लाक्षाद्राक्षामिक्षादयः ५९७। अम्भिकुण्ठिकम्प्यहिभ्यो न लुक् च । समिनिकषिभ्यामाः ।५९८॥
।६१४॥ दिविपुरिवृषिमृषिभ्यः कित् ।५९९।।
उभेत्रौ च ।६१५॥ वेः साहाभ्याम् ।६००।
नीवीप्रहृभ्यो डित् ।६१६॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः ।
वो रिचे स्वरान्नोऽन्तश्च १६१७
कमिवमिजमिघसिशलिफलितलि ६०११
तडिवजिव्रजिध्वजिराजिपणिवणिमुचिस्वदेर्ध च ।६०२। सोबॅग आह च ।६०३।
वदिसदिहदिहनिसहिवहितपिवपि
भटिकश्चिसंपतिभ्यो णित् ।६१८॥ सनिक्षमिदुषे ।६०४। डित् ।६०५।
कृशृकुटिग्रहिखन्यणिकष्यलिपलिस्वरेभ्य इः।६०६।
चरिवसिगण्डिभ्यो वा ।६१९/ पदिपठिपचिस्थलिहलिकलिबलिन पादाचात्यजिभ्याम् ।६२०। वल्लिपल्लिकटिचटिवटिवधिगाध्य
नहेर्भ च ।६२१॥ र्चिवन्दिनन्द्यविवशिवाशिका.
अशो रश्चादिः ।६२२॥ शिछर्दितत्रिमन्त्रिखण्डिमण्डिच.
कायः किरिच वा ।६२३॥ ण्डियत्यञ्जिमस्यसिवनिध्वनिसनि- वर्द्धरकिः ।६२४। गमितमिग्रन्थिन्धिजनिमण्यादिसनेर्डखिः ।६२५।
भ्यः ।६०७। कोडिखिः ।६२६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396