Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 373
________________ ० सू० । ४८८ । ] पिञ्जिमञ्जिकण्डिगण्डिब लिबधिवश्चिभ्य ऊलः । ४८८ | तो दीर्घस्तु वा । ४८९ । कुलिपुलिकुशिभ्यः कित् ॥४९०/ ( २९० ) नञो भुवो डित् । ५१२/ लिहेर्जिह च । ५१३| दुकूलकुकूलबच्चूललाङ्गुलशार्दूलादयः प्रह्राह्रा यहा स्वच्छेवाग्रीवा मीवान्वादयः महेरेलः ||४९२| कटिप टिकण्डिगण्डिशकिकपिचहि भ्य ओलः । ४९३ | |४९१। शीडापो हस्वश्च वा । ५०६ । उर्देर्घ च |५०७ | गन्धेरचन्तिः | ५०८ | लषेर्लिषु च वा । ५०९/ सलेणिद्धा |५१०। वलिपुषेः कलकू | ४९६/ मिगः खलश्चैच्च | ४९७| श्री नोऽन्तो ह्रस्वश्च । ४९८ । शमिकभिपलिभ्यो बलः । ४९९ । तुल्वलेल्वलादयः | ५००| शीङस्तलक्पालवालण्वलण्वलाः । ५०१ रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक्। | |५०२ | कुशिकमिभ्यां कुलकुमौ च । ५०३ । पतेः सलः ।५०४। लटिखटिखलिन लिकण्यशौसृशृकृगृद्पू शपिश्याशालापदिहसीणभ्यो वः । |५०५ | Jain Education International [ उ० सू० । ५३४ । निषष्यृषि षिणिविशिविल्य मणिव सेर्णित् । ५१६ / मलेर्वा |५१७| ग्रह्याद्भ्यः कित् । ४९४| पिच्छोलकल्लोलककोलमकोलादयः । कितिकुडिकुरिमुरिस्थाभ्यः कित् । |४९५। १५१८| कैरव भैरवमुतवकारण्डवादीनवादयः । १५१९| विपृभ्यः कित् ||५११| १५१४| डिवडिलचणिपणिपल्लिबल्लेरयः । १५१५/ शृणातेरावः ।५२०। प्रथेरिवर् पृथ् च । ५२१ । पलिस चेरिवः ः श्वः पार् च ॥५२३। स्पृशेः कुडितुड्यडेरुवः । ५२४ | नीह्रिणुध्यैप्यापादामाभ्यस्त्वः ।५२५। : ।५२२। कृजन्येधिपाभ्यः इत्वः । ५२६ । । पादावस्यमिभ्यः शः | ५२७ | कृवृभृवनिभ्यः कित् । ५२८| कोर्चा | ५२९ / क्लिशः के च । ५३० | For Private & Personal Use Only उरेरश | ५३१ | लेष्टित् । ५३२ | पलेराशः | ५३३| कनेरीश्चातः । ५३४ | www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396