Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 371
________________ (२८८) अ० पा० सू० । ४११।] [अ० पा० सू० । ४५०। द्वारशृङ्गारभृङ्गारकहारकान्तारकेदा- महिकणिचण्यणिपल्यलिशलिम्योरखारडादयः।४११।। णित् ।४२८ मदिमन्दिचन्दिपदिखदिसहिवहि- स्थाविडेः कित् ।४२९।। कृसभ्य इरः ।४१२। सिन्दूरक—रपत्तूरधुत्तरादयः ।४३०। शवशशेरिचातः४१३। कुगुपतिकथिकुथिकठिकठिकुटिगडिश्रन्थे शिथ च ।४१४। गुडिमुदिमूलिदेशिभ्यः केरः ।४३१॥ अशेर्णित् ।४१५। शतेरादयः ।४३२॥ शुषीषिबन्धिरुधिरुचिमुचिमुहिमिहि- कठिचकिसहिभ्यः ओरः ।४३३॥ तिमिमुदिखिदिच्छिदिभिदिस्थाभ्यः कोरचोरमोरकिशोरघोरहोरादोरादयः। कित्।४१६। ४३४॥ स्थविरपिठिरस्फिराजिरादयः।४१७ किशृवृभ्यः करः ।४३५॥ कृशृपृपुग्मञ्जिकुटिकटिपटिकण्डिशौ. सूपूषिभ्यां कित् ।४३६। ण्डिहिंसिभ्य ईरः।४१८॥ अनिकाभ्यां तरः।४३७। घसिवशिपुटिकुरिकुलिकाभ्यः कित् । इणपूभ्यां कित् ।४३८। ४१९। मीज्यजिमामद्यशोवसिकिभ्यः सरः। कशेोऽन्तश्च ।४२० ४३९ वनिवपिभ्यां णित् ।४२१॥ कृधूतन्युषिभ्यः कित् ।४४०। जम्बीराभीरगभीरगम्भीरकुम्भीरभ- गृशदवृगचतिखटिकटिनिषदिभ्योडीरभण्डीरडिण्डीरकिर्मीरादयः। वरट् ।४४१। ।४२२॥ अश्नोतेरीचादेः ।४४२।। वाश्यसिवासिम सिमथ्युन्दिमन्दि- नीमीकुतुचेर्दीर्घश्च ।४४३॥ चतिचझ्यङ्किकर्बिचकिबन्धिभ्य तीवरधीवरपीवरछित्वरछत्त्वरगहरो. उरः ।४२३। पहरसंयद्वरोदुम्बरादयः ।४४४। मङ्कनलुक् वोचास्य ।४२४॥ कडेरेवराङ्गरौ ।४४५/ विधेः कित् ।४२५॥ बट् ।४४६॥ श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुर- जिभृमृभ्रस्जिगमिनमिनश्यसिहनिविकुकुरकुक्कुरकुकुरशर्कुरनूपुरनिष्ठुर- वृद्धिश्च ।४४७। विथुरमदूगुरवागुरादयः ।४२६। दिवेद्यौं च ।४४८ मीमसिपशिखटिखडिखर्जिकर्जिसर्जि- सूमूखन्युषिभ्यः कित् ।४४९। कृपिवल्लिमण्डिभ्य ऊरः।४२७) स्त्री ४५० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396