Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 369
________________ ।३५४॥ ( २८६ ) अ० पा० सू० । ३२९ ।] [अ० पा० सू० । ३७४ । कृशृगशलिकलिकडिगर्दिरासिरमिव- उद्वटिकुल्यलिकुथिकुरिकुटिकुडिकुडिवल्लेरभः ।३२९॥ सिभ्यः कुमः ।३५१। सनेर्डित् ।३३० कुन्दुमलिन्दुमकुक्कुमविद्रुमपटुमाऋषिवृषिलुसिभ्यः कित् ।३३१॥ दयः ।३५२। सिटिकिम्यामिभः सैरटिटौ च । कुथिगुधेरूमः ।३५३। ३३२॥ विहाविशापचिभिद्यादेः केलिमः । ककेरुभः ।३३३॥ कुकेः कोऽन्तश्च ।३३४॥ दो डिमः।३५५। दमो दुण्ड् च ।३३५॥ डिमेः कित् ।३५६। कृकलेरम्भः ।३३६। स्थाछामासासूमयनिकनिषसिपलिकाकुसिभ्यां कुम्भः ।३३७। कलिशलिशकीष्यिसहिबन्धिभ्यो अरिस्तुसुहुस्पृधस्मृक्षियक्षिभावा यः।३५७) व्याधापायावलिपदिनीभ्योमः।३३८। नत्रो हलिपतेः ।३५८। ग्रसिहाग्भ्यां ग्राजिहौ च ।३३९। सजेच । ३५९। विलिभिलिसिधीन्धिधूसूशाध्यारुसि र मृशीपसिवस्यनिभ्यस्तादिः ३६०। ऋषिजनिपुणिकृतिभ्यः कित् ।३६१। विशुषिमुषीषिसुहियुधिदसिभ्यः कित कुलेई च वा ३६२। ३४०। क्षुहिभ्यां वा ।३४१॥ अगपुलाभ्यां स्तम्भर्डित् ।३६३ शिक्यास्याढ्यमध्यविन्ध्यधिष्ण्याअवेहस्वश्च वा ३४२॥ धन्यहम्यसत्यनित्यादयः ।३६४। सेरी च वा३४३॥ कुगुवलिमलिकणितन्याम्यक्षेरयः॥३६५। भियः षोऽन्तश्च वा ॥३४४। चायेः केक् च ।३६६। तिजियुजेर्ग च ।३४५॥ लादिभ्यः कित् ॥३६७। रुक्मग्रीष्मकूर्मसर्मजाल्मगुल्मघ्रोमप- कसेरलादिरिचास्य ।३६८। रिस्तोमसूक्ष्मादयः ।३४६। वृङः शषौ चान्तौ ।३६९॥ मृपृप्रथिचरिकडिकर्देरमः ॥३४७) गयहृदयादयः ।३७०। अवेर्ध च वा ३४८ मुचेर्घयघुयौ ।३७१। . कुट्टिवेष्टिपूरिपिषिसिचिगण्यर्पिवृम- कुलिललिकलिकषिभ्यः कायः ।३७२। हिम्य इमः ॥३४९। श्रुदक्षिगृहिस्पृहिमहेराय्यः ।३७३। वयिमखचिमादयः ।३५॥ दधिषाय्यदीधीषाय्यो ।३७४। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396