Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( २८४) अ० पा० सू० । २२९ ।
[अ० पा० सू० । २७८ । अवभृनिक्रसमिणभ्यः ।२२९॥ इषेरुधक् ।२५६। सर्तेर्णित् ।२३०
कोरन्धः ।२५७ पथयूधगूथकुथतिथनिथसूरथादयः। प्याघापन्यनिस्वदिस्वपिवस्य
।२३१॥
ज्यतिसिविभ्यो नः ।२५८। भृशीशपिशमिगमिरमिवन्दिवञ्चि- षसेर्णित् ।२५९।
जीविप्राणिभ्योऽथः ।२३२॥ रसेर्वा ।२६० उपसर्गाद् वसः । २३३॥
जीणशीदीबुध्यविमीभ्यः कित् ।२६१॥ विदिभिदिरुदिहिभ्यः कित् ।२३४॥ सेर्वा ।२६२। रोर्वा ।२३५॥
सोरू च ।२६३॥ जवृभ्यामूथः ।२३६।
रमेस्त च ।२६४। शाशपिमनिकनिभ्यो दः ।२३७। क्रुशेवृद्धिश्च ।२६५॥ आपोष्प च ।२३८॥
युसुनिभ्यो माङो डित् ।२६६। गौः कित् ।२३९।
शीला सन्वत् ।२६७ वृतुकुसुभ्यो नोऽन्तश्च ।२४०।
दिननग्नफेनचिहनधेनस्तेनच्यौकुसेरिदेदौ ।२४।
क्नादयः।२६८ इङ्यर्बिभ्यामुदः ।२४२।
यवसिरसिरुचिजिमस्जिदेधिस्यन्दिककेर्णिद्धा ।२४३॥
चन्दिमन्दिमण्डिमदिदहिवह्यादेकुमुदबुदबुदादयः ।२४४॥
रनः ।२६९। ककिमकिभ्यामन्दः ।२४५।
अशो रश्चादौ ।२७०। कल्यलिपुलिकुरिकुणिमणिभ्य
उन्देने लुक् च ।२७१।
हनेघेतजघौ च ।२७२। कुपेर्व च वा ।२४७।
तुदादिवृजिरञ्जिनिधाभ्यः कित् पृपलिभ्यां णित् ।२४४ यमेरुन्दः ।२४९॥
सूधूभूभ्रस्जिभ्यो वा ।२७४। मुचेडुकुन्दकुकुन्दौ ।२५०॥
विदनगगनगहनादयः ।२७५। स्कन्द्यमिभ्यां धः ॥२५॥
संस्तुस्पृशिमन्थेरानः ।२७६। नेः स्यतेरधक् ।२५२।
युयुजियुधिबुधिमृशिशीशिभ्यः कित् मङ्गे लुक् च ।२५३॥
।२७७ आरगेर्वधः।२५४॥
मुमुचानयुयुधानशिश्विदानजुहुराणपराच्छो डित् ।२५५
जिहियाणाः ।२७८॥
इन्दक् ।२४६।
१२७३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396