Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 365
________________ अ० पा० सू० | १३५ । ] कुलेरिजक् | १३५| कृगोऽञ्जः । १३६ । झमेर्झः । १३७। चिरेरिटो भू च । १४९ । टिण्टश्चर् च वा । १५० / लुषेष्टः | १३८| नमितनिजनिवसिनो लुक् च । १३९ । शमेर्लुक् च वा । १६५ । जनिपणिकिजुभ्यो दीर्घश्च ॥ १४० ॥ पष्ठैधिठादयः | १६६ / घटघाटाघण्टादयः । १४१ । मृशृकम्यमिरमिरपिभ्योऽटः | १६७। दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किक क्खितृकृसृभृवृभ्योऽटः ।१४२। पश्चमात् डः । १६८ । कण्यणिखनिभ्यो णिद्वा । १६९ । कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् | १७० | कुलिविलिभ्यां कित् । १४३ । कपटकीकटादयः | १४४ | अनिल लभ्य आटः | १४५ | सृसृपेः कित् । १४६ । किरो लश्च वा । १४७ कपाटविराटशृङ्गाटप्रपुन्नाटादयः । १४८। ऋसृतृव्यालिह्यविचमिव मियमित्रुरिकुहेरङः | १७१ | विहडकोडकुरडकेरडक्रोडादयः । १७२ ॥ ज॒कृतृशृसृभृवृभ्योऽण्डः । १७३। पूगो गादिः | १७४ | वनेस्त च । १७५। पिचण्डैरण्डस्वरण्डादयः । १७६ । तृकृकृपिकम्पिकृषिभ्यः कीटः । १५१ । खञ्जेररीटः । १५२। गृज़दृवृभृभ्य उट उडश्च । १५३ । मर्मकमुकौ च । १५४ । नर्कुटकुक्कुटोत्कुरुटमुरुडपुरुटादयः दुरो द्रः कूटश्च दुर् च ॥ १५६ । बन्धेः | १५७| ( २८२ ) चपेरेटः | १५८ | ग्रो णित् । १५९ । कृशक्शाखेरोटः | १६०। Jain Education International [ अ० पा० सू० । १८५ । कपोटवकोटाक्षोटकीटादयः । १६१ | वनिकणिकाश्युषिभ्यष्ठः । १६२ । पीविशिकुणिपृषिभ्यः कित् ॥ १६३॥ कुषेर्वा ॥१६४॥ | १५५ ॥ लगेरुडः । १७७| कुशेरुण्ड | १७८| शमिषणिभ्यां ढः । १७९ । कुणे: कि । १८० | नञः सहेः षा च । १८१ । इणुर्विशा वेणिपृकृत्दृपिपणि भ्यो णः । १८२ । घृवीह्राशुष्युषितृषिकृष्यर्तिभ्यः कित् । | १८३ | द्रो । १८४ | थारू | १८५| For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396