Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 364
________________ ( २८१ ) उ० सू० । ८२।] [उ० सू० । १३४। चण्डिभल्लिभ्यामातकः ।८२। सर्तेः सुर्थ ।१०८ श्लेष्मातकाम्रातकामिलातकपिष्टा- स्थार्तिजनिभ्यो घः ।१०९। तकादयः ८३ मघाघवाघदीर्घादयः ।११०। शमिमनिभ्यां खः ।८४॥ सर्तेरघः ॥११॥ श्यतेरिच वा ।८५॥ कूपूसमिणभ्यश्चट् दीर्घश्च ।११२। पूमुहोः पुनमूरौ च ।८६। कूर्चचूर्चादयः ।११३॥ अशेर्डित् ।८७ कल्यविमदिमणिकुकणिकुटिकउषेः किल्लुक् च ।८८ भ्योऽचः।११४। महेरुच्चास्य वा ८९ क्रकचादयः ।११५॥ न्युङ्खादयः।९० पिशेराचक् ।११६॥ मयेधिम्यामूखेखौ ।९१॥ मृत्रपिभ्यामिचः ।१९७१ गम्यमिरम्यजिगदिछागडिखडिगृ- म्रियतेरीचण् ।११८॥ भृवृस्तृभ्यो गः।१२। लषेरुचः कश्च ।११९ पूमुदिभ्यां कित् ।९३॥ गुडेरूचटू ।१२० भृवृभ्यां नोऽन्तश्च ।९।। सिवेर्डित् ।१२१॥ द्रमो णिद्वा ।९५। चिमेोंचडश्चो । १२२ । शृङ्गशादियः।९६। कुटिकुलिकल्युदिभ्य इञ्चक् ।१२३॥ तडेरागः ।९७ तुदिमदिपद्यदि गुगमिकचिभ्यपतितभितृपकृशृल्वादेरङ्गः ।९८॥ उछन् ।१२४॥ मृवृनृभ्यो णित् ।९९॥ पीपूडो हस्वश्च ।१२५/ मनेर्मन्मातौ च ।१००। गुलुञ्छपिलि पिञ्छैधिच्छादयः।१२६॥ विडिविलिकुरिमृदिपिशिभ्यः वियो जक् ।१२७१ कित् ।१०१॥ पुवः पुन् च ।१२८ स्फुलिकलिपल्याभ्य इङ्गक् ।१०२॥ कुवः कुब्कुनौ च ।१२९। भलेरिदुतौ चातः ।१०३। कुटेरजः ।१३०। अदेर्णित् ।१०४। भिषेभिषभिष्णौ च वा ।१३१॥ उचिलिङ्गादयः ।१०५। मुर्मुर् च ।१३२। माङस्तुलेरुङ्गक् च ।१०६। बलेवान्तश्च ।१३३॥ कमितमिशमिभ्यो डित् ।१०७) उटजादयः ।१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396