Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 372
________________ उ० सू० । ४५१ । ] [उ० सू० । ४८७ । हुयामाश्रुवसिभसिगुवीपचिवचिधृय- मृजिखन्याहनिभ्यो डित् ।४७२। म्यमिमनितनिसदिछादिक्षिक्षदिल- स्थोवा ।४७३। पिपतिधूभ्यस्त्रः ।४५१॥ मुरलोरलविरलकेरलकपिञ्जलश्वितेर्वश्च मो वा ।४५२। कजलेजलकोमलभृमलसिंहलगमेरा च ।४५३। काहलशूकलपाकलयुगल भगल. चिमिदिशंसिभ्यः कित् ।४५४। विदलकुन्तलोत्पलादयः।४७४। पुत्रादयः ।४५५॥ ऋकृमृवृतनितमिचषिचपिकपिकीवृग्नक्षिपचिवच्यमिवमिवपिबधियः । लिपलिवलिपश्चिमङ्गिगण्डिमण्डिजिपतिकडिभ्योऽत्रः।४५६। चण्डितण्डिपिण्डिनन्दिनदिशसोविदः कित् ।४५७। किभ्य आलः।४७५॥ कृतेः कृन्त् च ।४५८ कूलिपिलिविशिबिडिमुडिकुणिबन्धिवहिकट्यश्यादिभ्य इत्रः ।४५९। पीप्रीभ्यः कित् ।४७६॥ भूगृवदिचरिभ्यो णित् ।४६०। भजेः कगौ च ।४७७१ तनितृलापात्रादिभ्य उत्रः ।४६१। सर्तेर्गोऽन्तश्च ।४७८॥ शामाश्याशक्यम्ब्यमिभ्यो लः।४६२। पतिकृलूभ्यो णित् ।४७९) चात्वालककालहिन्तालवेतालशुकशीमुभ्यः कित् ।४६३॥ जम्बालशब्दालममाप्तालादयः।४८०। भिल्लाच्छभल्लसौविदल्लादयः।४६४। कल्यनिमहिद्रमिजटिभटिकुटिचमृदिकन्दिकुण्डिमण्डि मङ्गिपटिपाटिशकिकेवृदेवृकमियमि ण्डिशण्डितुण्डिपिण्डिभूकुकि ___ भ्य इलः ।४८१॥ शलिकलिपलिगुध्वश्चिचश्चि भण्डेनलुक् च वा ।४८२। चपिवहिदिहिकुहितृसृपि गुपिमिथिधुभ्यः कित् ।४८३। शितुसिकुस्यनिद्रमेरलः ।४६५। स्थण्डिलकपिलविचकिलादयः।४८४। नहि लङ्गेर्दीर्घश्च ।४६६। हृषिवृतिचटिपटिशकिशङ्कितऋजनेोऽन्तश्च ।४६७ ण्डिमङ्ग्युत्कण्ठिभ्य उलः ।४८५। तृपिवपिकुपिकुशिकुटिवृषितुसिभ्यः । स्थावङ्किबंहिबिन्दिभ्यः किन्नकित् ।४६८। लुक च ४८६॥ कोर्वा ।४६९॥ कुमुलतुमुलनिचुलवजुलमजुशमेव च वा ।४७०। लपृथुलविशंस्थुलाङ्गुलमुकुलशछो डग्गादि ।४७१। कुलादयः।४८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396