Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 382
________________ ( २९९) उ० सू० । ९४८ । ] [उ० सू० । १००६ । चतेरुर् ।९४८ अर्तीणभ्यां नस् ।९७९। दिवेर्डिव ९४९। रिचेः क च ।९८०। विशिविपाशिभ्यां क्विए ।९५०। रीवृभ्यां पस् ।९८१॥ सहेः षष् च ।९५१। शीङः फस् च ।९८२॥ अस् ।९५२। पचिवचिभ्यां सस् ।९८३। पाहाभ्यां पयह्यौ च ।९५३। छदिवहिभ्यां छन्दोधौ च ।९५४। इणस्तशस् ।९८४। वष्टेः कनस् ।९८५॥ श्वेः शव च वा ।९५५ विश्वाद्विदिभुजिभ्याम् ।९५६। चन्दो रमस् ।९८६। दमेरुनसूनसौ ।९८७। चाये। इस्वश्च वा ।९५७। अशेर्यश्चादिः ।९५८ इण आस् ॥ ९८८ ।। उषेज च ।९५९। रूच्यर्चिशुचिहुमृपिछादिदिभ्य इस् ॥ ९८९॥ स्केन्देषू च ।९६०॥ बंहिāहेर्नकुक् च ॥ ९९० ॥ अवेर्वा ।९६१॥ अमेर्भही चान्तौ ।९६२। द्युतेरादेश्च जः ॥ ९९१ ।। सहेर्ध च ॥ ९९२ ।। अदरन्ध च वा ।९६३॥ आपोऽपाप्ताप्सराब्जाश्च ।९६४। पस्थोऽन्तश्च ॥ ९९३ ॥ नियो डित् ॥ ९९४ ॥ उच्यञ्चेः क च ।९६५/ अञ्ज्यजियुजिभृजेग च ।९६६। अवेर्णित् ॥ ९९५॥ अर्तेरुराशौ च ।९६७ तुभूस्तुभ्यः कित् ॥ ९९६ ॥ येन्धिभ्यां यादधौ च ।९६८। रूद्यर्तिज नितनिधनिमनिग्रन्थिपूत. चक्षः शिद्वा ।९६९। पित्रपिवपियजिप्रादिवेपिभ्य वस्त्यगिभ्यां णित् ।९७०। उस् ॥ ९९७ ॥ इणो णित् ।। ९९८॥ मिथिरञ्ज्युषितृपृशृभूवष्टिभ्यः कित् । दुर्डित् ॥ ९९९ ॥ विधेर्वा ।९७२। मुहिमिथ्यादेः कित् ॥ १००० ॥ नुवो धथादिः।९७३। चक्षेः शिद्धाः ॥ १००१॥ बयःपयःपुरोरेतोभ्य धागः ।९७४। पातेडुम्सुः ॥१००२ ।। नज देहेरेहेधो च ।९७५।। न्युभ्यामश्चः ककाकैसष्टावच ॥१००३।। विहायस्सुमनस्पुरुदंशस्पुरुरवोऽङ्गि- शमो नियो डैस् गलुक् च ॥१००४॥ रसः ।९७६। यमिदमिभ्यां डोस् ॥ १००५ ॥ पातेजस्थसौ ।९७७। __ अनसो वहेः किए सश्च डः ॥१००६।। स्रुरीभ्यां तस् ।९७८ इति उणादिसूत्राणि ॥ १९७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396