Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 381
________________ ३० सू० । ८९६ । ] इणस्तद् ||८९६ । प्रः सद् | ८९७ | द्रोह |८९८ | युष्यसिभ्यां क्मद् ।८९९ । उक्षितक्ष्यक्षीशिराजिधन्विपञ्चिपूषिक्लिदिस्निहिनुमस्जेरन् | ९०० | युवृषिशिशुदिविप्रतिदिविभ्यः ( २९८ ) कित् । ९०१ । श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्य मन्त्रिश्वप्सन्परिज्वन्महन्नहन्मघवन्न धर्वन्निति । ९०२ | शौभ्यां तन् ॥९०३॥ स्नामदिपद्यर्तिपृशकिभ्यो वन् । ९०४ | ग्रहेरा च । ९०५ | ऋशीकुशिरुहिजिक्षिहसृदृभ्यः सृजेः स्रसृकौ च । ९०७| ध्याधोध पी च । ९०८। अतेर्ध च । ९०९ | प्रात्सदिरिणस्तोऽन्तश्च । ९१० | मन् ।९११। कुष्षपिभ्यः कित् ।९१२। वृंहेर्नोऽच । ९९३ | व्येग एदोतौ च वा । ९१४। स्यतेरी च वा । ९१५/ सात्मनन्नात्मन्वेमन्रोमन्क्लोमनलला - मन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति । |९१६ | हृजनिम्यामिमन् । ९१७ सृहृभृधृस्तृसूभ्य ईमन् ।९१८| Jain Education International कनि । ९०६ | सोरेतेरम् | ९३४| गमेरिन् ।९१९ | आङश्च णित् । ९२० । सुवः । ९२१ । भुवो वा । ९२२| प्रबुधिभ्याम् |९२३। प्रात् स्थः । ९२४| परमात् कित् । ९२५ । पथिमन्धिभ्याम् ॥ ९२६ ॥ होर्मिन् | ९२७/ अर्तेर्भुक्षिनक् ।९२८। अदेस्त्रिन् । ९२९/ पतेरत्रिन् । ९३० | [ उ० सू० । ९४७ । आपः क्विप् ह्रस्व च । ९३१ । ककु त्रिष्टुवनुष्टुभः । ९३२॥ अवेर्मः | ९३३ | नशिनूम्यां नक्तनूनौ च । ९३५ ॥ स्यतेर्णित् ॥ ९३६| गमिमिक्षमिकमिशमिसमिभ्यो For Private & Personal Use Only डित् ।९३७| इणो दम । ९३८ | कोर्डिम् |९३९ | तूपेरीम् णोऽन्तश्च । ९४० । ईकमिशमिसमिभ्यो डित् । ९४१ । ऋमिगमिक्षमेस्तुमाचातः । ९४२ | गृपृदुर्विधुर्विभ्यः क्विप् । ९४३ । वारी | ९४४ | प्रादतेरर । ९४५ । सोरर्तेर्लुक् च । ९४६। पूसन्यमिभ्यः पुनसनुतान्ताश्च । ९४७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396