Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( २९३ ) उ० सू० । ६२७ ।।
[उ० सू० । ६८०। मृश्चिकण्यणिदध्यविभ्य ईचिः ।६२७) खल्यमिरमिवहिवस्यर्तेरतिः ।६५३। वेगो डित् ।६२८
हन्तेरंह च ।६५४। वर्णित् ।६२९॥
वृगो व्रत् च ।६५५ कृपिशकिभ्यामटिः ।६३०।
अञ्चेः क च वा ६५६। श्रेडिः । ६३॥
वातेर्णिद्वा ।६५७ चमेरुच्चातः ।६३२॥
योः कित् ।६५८५ मुषेरुण चान्तः ।६३३।।
पातेर्वा ।६५९। कावावीक्रीश्रिश्रुक्षुज्वरितूरिपूरिभ्यो । अगिविलिपुलिक्षिपेरस्तिक् ।६६०।
णिः।६३४। गृधेर्गभ् च ६६१। ऋघुमकुवृषिभ्यः कित् ।६३५।। वस्यर्तिभ्यामातिः ।६६२। पृषिहृषिभ्यां वृद्धिश्च ।६३६। अभेर्यामाभ्याम् ।६५३॥ हूर्णिधूर्णिभूर्णिघूर्यादयः ।६३७। यजो य च ६६४॥ ऋहृमृमृधृभृकृतग्रहेरणिः ।६३८॥
वद्यविच्छदिभूभ्योऽन्तिः ।६६५। ककेरिच्चास्य वा ६३९।
शकेन्तिः ।६६६॥ ककेर्णित् ।६४०।
नञो दागो डितिः ।६६७ कृषेश्च चादेः ।६४१॥
देङः ।६६८ क्षिपेः कित् ।६४२।
वीसङ्ग्यसिभ्यस्थिक् ।६६९। आङः कृहशुषेः सनः।६४३।
सारेरथिः।६७०। वारिसादेरिणिक् ।६४४॥
निषञ्जर्षित् ।६७१। अदेस्त्रीणिः ।६४५॥
उदर्तेर्णिद्वा ।६७२। प्लुज्ञायजिषपिपदिवसिवितसिम्य- अतेरिथिः ।६७३।
स्तिः ।६४६। तनेर्डित् ।६७४। प्रथेलक् च वा ६४७१
उषेरधिः ।६७५॥ कोर्यषादिः ।६४८
विदो रधिक् ।६७६। ग्रो गृष् च ।६४१।
वीयुसुवह्यगिभ्यो निः ।६७७। सोरस्तेः शित् ।६५०।
धूशाशीङो हृस्वश्च ।६७८ हमुषिकृषिरिषिविषिशोशुच्यसिपूयी- लुधूप्रच्छिभ्यः कित् ।६७९॥
णमभृतिभ्यः कित् ।६५१॥ सदिवृत्यमिधम्यश्यटिकटयवेरनिः । कुच्योर्नोऽन्तश्च ।६५२।
१६८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396