Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 370
________________ अ० पा० सू० । ३७५ । ] कौतेरियः | ३७५। कृमः कित् । ३७६ | मृजेर्णालीयः || ३७७ तेस्तादिः || ३७८| प्राग्राजि र मिथाज्यर्तेरन्यः | ३७९ | हिरण्यपर्जन्यादयः | ३८० | वदिसहिभ्यामान्यः । ३८१ । वृङ एण्यः | ३८२/ मदेः स्यः । ३८३। रुचिभुजिभ्यां किष्यः | ३८४| वच्यर्थिभ्यामुष्यः | ३८५। वचोऽध्य उत् च ।३८६ । भवृधिरुविज्य गिरमिवमिव पिजपिशकिस्फायिवन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिन सिहस्यसिवासिदहिसहिभ्यो रः | ३८७ | ऋज्यजितश्चिवञ्चिरिपिसूपितृ पिपिचुपिक्षिपिक्षुपिक्षुदिमुदिरुदिछिदिभिदिखिद्युन्दिदम्भिशुभ्युम्भिदशिचिसिवहिविसिवसिशुचिसिधिगृविवन्धिवितिवृतिनीशी सुसुभ्यः इण्धाग्भ्यां वा । ३८९ । चुम्बिकुम्बितुम्बेर्न लुक् च । ३९० | भदेव | ३९१ | ( २८७ ) चकिरमिविकसेरुच्चास्य । ३९३ | शदेरूच्च । ३९४| कृतेः क्रूकृच्छौ च । ३९५ / Jain Education International [ अ० पा० सू० । ४१० । खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्र धूवा न्धरन्ध्रशिलिन्धौपुण्ड्रतीवनी - शीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिज्रादयः | ३९६ । ऋच्छिचटिव टिकुटिकठिवठिमठयडिशीकृशीभृदिबदिकन्दिमन्दिसुन्दिमन्थिमजिपञ्जिपिञ्जिकमिसमिचमिवमिभ्रम्यमिदेविवासिकास्पतिजीविवर्विकुशुदोररः । ३९७| अवेर्षु च वा । ३९८| मृत्युदिपिठिकुरिकुहिभ्यः कित् । दयः । ४०३। मुदिगूरिभ्यां टिद्गजौ चान्तौ | ४०४ | कित् । ३८८ | अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिeञ्जलिमलिकचिभ्य आरः । ॥४०५॥ |३९९| शाखेरिदेतौ चातः । ४०० | शपेः फू च । ४०१ | दमेर्णिद्वादश्च डः । ४०२ | जठरक्रकरमकरशंकर कर्पकूर्परतोमरपामरप्रामरप्राद्मरसगरनगरतगरोदरादरशदरदर कुकर कुकुन्दर गोर्व राम्बर मुखरखरडहरकुञ्जराजगरा त्रः कादिः |४०६ | चिजिशुसिमितम्यम्यर्देर्दीर्घश्व | ३९२ | कृगो मादिश्च ॥ ४०७ | तुषिकुठिभ्यां कित् ॥ ४०८| कमेरत उच्च | ४०९ | कनेः कोविदकर्बुदकाञ्चनाश्च ॥ ४१० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396