Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 366
________________ ( २८३ ) अ० पा० सू० । १८६ । ] भ्रूण तृणगुणकावर्णतीक्ष्णलक्षणाभी क्ष्णादयः । १८६ | तृकृशॄपृभृवृश्रुरुरुहिलक्षिविचक्षिचुकिबुकितयङ्गिमङ्ककङ्किचरिसमी - रेरणः । १८७ | कृगुप्रकृपिवृषिभ्यः कित् | १८८ | धृषिवरचोपान्त्यस्य । १८९ । चिकणकुक्कणकृकणकुङ्कणत्रवणोल्ब णोरणलवणवङ्क्षणादयः । १९० । कृपिविषिवृषिधृषिमृषियुषिद्रु हिग्रहेराण । १९१ | पषो णित् । १९२ | कल्याणपणादयः । १९३ । बृहदक्षिभ्य इणः | १९४ ऋतु कित् । १९५ ऋकृवृषृदारिभ्य उणः । १९६। क्षः कित् । १९७ भिक्षुणी | १९८ | गादाभ्यामेष्णक् । १९९ । दम्यमितमिमावापूधूगृज्हसिवस्यसि वितसिम सीभ्यस्तः | २०० | शीरी भूदू मूघृपाधाग्चित्यर्त्यञ्जिपसिमुसिबुसिविसिर मिधुर्विपूर्विभ्यः । कित् | २०१ | लूम्रो वा । २०२ । सुसितनितुसेर्दीर्घश्च वा । २०३ । पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसू रतमुहूर्तादयः ।२०४ | कृगो यः | २०५ | इवर्णादिर्लुपि ।२०६ | Jain Education International [ अ० पा० सू० । २२८ । भृमृशीयजिखलव लिपर्विपच्यमिनमितमिदृशिहकिङ्किभ्योऽतः | २०७ | पृषिरञ्जि सिकिकालावृभ्यः कित् । २०८ | कृवृकल्य लिचिलिविली लिलानाथिभ्य आतंकू | २०९। हृश्यारुहिशोणिपलिभ्य इतः | २१०| नत्र आपेः । २११ | कुशिपिशिपृषिकुषिकस्युचिभ्यः कित् । २१२ । हृग ईणू | २१३। अदो भुवो डुतः । २१४। कुलिमयिभ्यामृतम् ।२१५। जीवेर्मश्च | २१६ | कबेरोतः प् च | २१७ आस्फायेर्डित् |२१८| जृविशिभ्यामन्तः ।२१९। रुहिनन्दिजी विप्राणिभ्यष्टिदाशिषि । ।२२० । तजिभूव दिवहिवसि भास्य दिसाधिमदिगडिगण्डिमण्डिनन्दिरे विभ्यः | २२१ | सीमन्तहेमन्तभदन्तदुष्यन्तादयः । ।२२२। शकेरुन्तः ।२२३। कषेर्डित् ।२२४। गार्तिभ्यस्थः | २२५| अवाद् गोऽच्च वा । २२६ | नीनूरमितुविचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् । २२७ | न्यूभ्यां शीङः | २२८| For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396