Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 362
________________ २ परिशिष्टम्। ॥ अथ-श्रीसिद्धहेमचन्द्रशब्दानुशासनस्थ-उणादिसूत्राणि ॥ -ineteकृवापाजिस्वदिसाध्यशोदृस्नासनि- विचिपुषिमुषिशुष्यविमृशुसु. जानिरहीणभ्य उण् ।१। भूधूमूनीवीभ्यः कित् ।२२। अारा कृगो वा ॥२३॥ म्लेच्छीडेस्वश्च वा ॥३॥ घुयुहिपितुशोर्दीर्घश्च ।२४। नाक्रमिगमिशमिखन्याकमिन्यो- हियो रश्च लो वा ॥२५॥ डित् ।। निष्कतुरुष्कोदर्कालर्कशुल्कश्वफल्कतुदादिविषगुहिभ्यः कित् ।५।। किञ्जल्कोल्कावृक्कच्छेककेकायविन्दे लुक् च ।६। स्कादयः ।२६॥ कृगो द्वे च ७) दृकृनृमृशृधृवृमृस्तुकुक्षुलधिचरिकनिगदिमनेः सरूपे ।८ चटिकटिकण्टिचणिचषिफलिवमितऋतष्टित् ।। म्यविदेविवन्धिकनिजनिमशिक्षाकिच ।१०। रिकूरिवृतिवल्लिमल्लिसल्लयलिभ्योऽपृपलिभ्यां टित् पिप् च पूर्वस्य ।११।। कः । २७ । क्रमिमथिभ्यां चन्मनौ च ।१२। को रुरुण्टिरण्टिभ्यः ॥२८॥ गमेर्जम् च वा ।१३। धुधून्दिरुचितिलिपुलिकुलिक्षिपिक्षुअदुपान्त्यऋदूभ्यामश्चान्तः ।१४।। पिक्षभिलिखिभ्यः कित् ।२९। मषिमसेर्वा ।१५। छिदिभिदिपिटेर्वा ।३०) हृमृफलिकषेरा च ।१६। कृषेर्गुणवृद्धी च वा ३१॥ इदुदुपान्त्याभ्यां किदिदुतोच ।१७। नञः पुंसेः ।३२।। जजलतितलकाकोलीसरीसृपादयः।१८। कीचकपेचकमेनकार्भकधमकवधकबहुलं गुणवृद्धी चादेः।१९। लघकजहकैरकैडकाइमकलमकक्षुणेलप् ।२०। ल्लकवटकबकाढकादयः॥३३॥ भीण्शलिवलिकल्यतिमर्च्यर्चिम- शलिबलिपतिवृतिनभिपटितटितजिकुतुस्तुदाधारात्राकापानिहान- डिगडिभन्दिवन्दिमन्दिनमिकुदु.. अशुभ्यः कः ॥२१॥ पूमनिखजिभ्य आका ३४॥ या पारा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396