Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( २७७) अ० पा० सू०।७।४।२५।]
[अ० पा० सू० । ७।४।७३ । हृद्गसिन्धोः७४।२५।
इकण्यथर्वणः ७४|४९। प्राचां नगरस्य ७४॥२६॥
यूनोऽके ७४/५० अनुशतिकादीनाम् ।७।४।२७ अनोऽट्ये ये ७४।५। देवतानामात्वादौ ७।४।२८।
अणि ७४४५२। आतो नेन्द्रवरुणस्य ७४।२९। संयोगादिनः ।७।४।५३॥ सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्य- गाथिविदथिकेशिपणिगणिनः।७।४।५४॥ हिरण्मयम् ।७।४।३०।
अनपत्ये ७४।५५ वान्तमान्तितमान्तितोऽन्तियान्तिषत् उक्ष्णोर्लक् ।७।४।५६।
७४।३१। ब्रह्मणः ।७।४।५७/ विन्मतोर्णीष्ठेयसौ लुप् ।७।४।३२॥
जातौ (७४।५८ अल्पयूनोः कन्वा ।७।४।३३।
अचर्मणो मनोऽपत्ये ७।४।५९। प्रशस्यस्य श्र:/७४॥३४॥
हितनाम्नोवा ७४।६। वृद्धस्य च ज्य: ७।४।३५॥
नोऽपदस्य तद्धिते ।७४।६१। ज्यायान् ७४४॥३६॥ पाढान्तिकयोः साधनेदौ ।७।४।३७
१ कलापिकुथुमितैतलिजाजलि
कलापकुथुमिततालज प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घ
लाङ्गलिशिखण्डिशिला
लिसब्रह्मचारिपीठवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवहनपद्राघवर्षवृन्दम् ।।
सर्पिसूकरसद्मसुपर्वणः ।७।४।६२।
७४.३८। वाश्मनो विकारे ।७।४।६३॥ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतोरः। चर्मशुनः कोशसङ्कोचे ।७४।६४।
४।३९। प्रायोऽव्ययस्य ७४।६५। बहोर्णीष्ठे भूय ७४।४।
अनीनादव्यहोऽतः७४।६६। भूलक्चेवर्णस्य १७४।४१॥ विशतेस्तेडिति ७४।६७४ स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्था- अवर्णेवर्णस्य ।७।४।६८
देर्गुणश्चनामिनः ।७।४।४२। अकद्रूपाण्ड्वोरुवर्णस्यैये ७४।६९। ज्यन्त्यस्वरादेः ७।४।४३॥
अस्वयम्भुवोऽव् ७४/७०। नैकस्वरस्य ७४४४॥
ऋवर्णोवर्णदोसिसुसशश्वदकदण्डिहस्तिनोरायने ।।४।४५/
स्मात्त इकस्येतोलुक् ७४/७१। वाशिन आयनौ ।७४।४६।
असकृत्संभ्रमे ७४।७२। एये जिह्माशिनः ७४।४७) भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तईनेऽध्वात्मनो ७।४।४८
मवादेः ७४७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396