Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अ० पा० सू० । ५ । १ । ८५ । ] ब्रह्मादिभ्यः | २|१|८५ । हस्ति बाहुकपाटाच्छक्तौ |५|११८६ | नगरादगजे | ५ | १|८७
( २४५ )
Jain Education International
[ अ० पा० सू० । ५ । १ । १३१ । ] द्विषन्त परन्तप |५|१|१०८ परिमाणार्थमितः : नखात्पचः ।
|५|१|१०९१
कूलाभ्रकरीषात्कषः || ५ | १|११० | सर्वात्सहश्च | ५ | १|१|१११ । भृवृजि तृतपदमेश्च नाम्नि | ५ | १|११२ | धारेर्धर्च | ५|१|११३।
राजघः | ५|१|८८
पाणिघताडघौ शिल्पिनि | ५ | १|८९ | कुक्ष्यात्मोदरात् भृगः खिः | ५ | १ | ९० | अर्होऽच् |५|१|११| धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्टियष्टिशक्तितोमरघटाद्ग्रहः | ५ | १ | ९२ ।
९४ |
| ५ | १ | ९५|
सूत्राद्धारणे | ५|१|१३| आयुधादिभ्यो घृगोऽदण्डादेः | ५ | १ | हृो वोs आङः शीले || ५ | १|९६ । हतिनाथात् पशाविः । १५/१/९७| रजः फलेमलादू ग्रहः | ५ | ११९८ | देववातादापः || १ | ९९| सकृत्स्तम्बाद्वत्सव्रीहौ कृगः | ५ | १ | १०० | किंत्तरः || १ | १०१। सङ्ख्याऽहर्दिवाविभानिशाप्रभा
भाश्चित्रकर्त्राद्यन्तानन्तकारवा
ह्ररुर्धनुर्नान्दी लिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषा
दिनदिवसाः | ५ | १|१०२ ।
हेतुतच्छीलानुकूलेऽशब्दश्लोक कलहगाथावैरचाटुसूत्रमन्त्रपदात्
|५|१|१०३।
भृतौ कर्मणः | ५ | १|१०४ ॥
कृगः खनट् करणे |५|१|१२९ ।
क्षेमप्रियमद्र भद्रात् खाणू | ५|१|१०५ ॥ भावे चाऽऽशिताद् भुवः खः । ५ । १ । १३० ।
मेघर्त्तिभयाभयात्खः | ५ | १ | १०६ । प्रियवशाद्वदः | ५ | १|१०७/
पुरन्दर भगन्दरौ | ५ | १ । ११४। वाचंयमो व्रते |५|१|११५ । मन्याणिन् |५|१|११६ । कर्तुः खशू | ५|१|११७ | एजेः | ५|१|११८|
शुनीस्तनमुञ्जकूलास्यपुष्पात् धेः ।
|५|१|११९|
नाडीघटीखरी मुष्टिनासिकावाताद्
ध्मश्च |५|१|१२० ।
पाणिकरात् |५|१|१२१। कूलादुद्रुजोद्वहः | ५|१|१२२। हाम्रालिहः |५|१|१२३ । बहुविध्वरुस्तिलात्तुदः | ५ | १|१२४ | ललाटवातरार्द्धात्तपाऽजहाकः ।
१५।१।१२५ ।
असूर्योग्राद् दृशः | ५|१|१२६ । इरम्मदः | ५|१|१२७। नग्नपलितप्रियान्धस्थूलसुभगाऽऽयतदन्ताच्व्यर्थेऽच्वेर्भुवः खिष्णुखुकञ ।
|५|१|१२८|
नाम्नो गमः खड्डौ च विहायसस्तुविहः | ५|१|१३१|
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396