Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 357
________________ (२७४) अ० पी० सु० । ७ । ३।५३ । ] [अ० पा० सू० । ७।३।१०५। यत्तत्किमन्यात् ।७३।५३। तप्तान्ववाद्रहसः ।७।३८१। बहूनां प्रश्ने डतमश्च वा ७३३५४। प्रत्यन्ववात् सामलोम्नः १७३।८।२। वैकात् ।७॥३॥५५॥ ब्रह्महस्तिराजपल्यावर्चसः ७३८३। तात्तमबादेश्चानत्यन्ते ।७।३।५६। प्रतेरुरसः सप्तम्याः ७३८४। न सामिवचने (७३०५७। अक्ष्णोऽप्राण्यङ्गे ।७।३।८५) नित्यं अजिनोऽण् ।७।३।५८० सङ्कटाभ्याम् ।७३।८६। विसारिणो मत्स्ये ७३५९। प्रतिपरोनोरव्ययीभावात् ।७।३।८७। पूगादमुख्यकयो द्रिः७३।६०। अनः ।७।३।८८ वातादस्त्रियाम् ।७।३।६१। नपुंसकाद्वा ।७३।८९॥ शस्त्रजीविसंघायड् वा ७।३।६२। गिरिनदीपौर्णमास्याग्रहायण्य वाहीकेष्वब्राह्मणराजन्येभ्यः।७३।६३। पञ्चमवर्याद्वा १७३।९० वृकाट्टेण्यण ७ि३।६४।। संख्याया नदीगोदावरीभ्याम् ।७।३।९।। यौधेयादेर ७३॥६५॥ शरदादेः ७३९२ पोदेरण ।७३।६६। जराया जरस् च ७३९३। दामन्यादेरीयः ।७३१६७। सरजसोपशुनानुगवम् ।७३।९४। श्रुमच्छमीवच्छिरखावच्छालावदूर्णा- जातमहवृद्धादुक्ष्णः कर्मधारवद्विदभृदभिजितो गोत्रेऽणो यञ्। यात् ।७।३।९५॥ ७३।६८ स्त्रियाः पुंसोद्वन्द्वाच १७३९६। समासान्तः।७३।६९। ऋक्सामय॑जुषधेन्वनडुहवाङ्मनन किमः क्षेपे ।७।३१७० साऽहोरात्ररात्रिंदिवनक्तंनञ्तत्पुरुषात् ७३७१। दिवाऽहर्दिवोर्वष्ठीवपदपूजास्वतेः प्राक्टात् ।७३।७२। ष्ठीवाक्षिभ्रुवदारगवम् ।७।३।९७) बहोर्डः ।७३।७३। चवर्गदषहः समाहारे ७३।९८। इचू युद्धे ।७३।७४। द्विगोरन्नहोऽट् ।७।३।९९। द्विदण्ड्यादिः ।७।३।७५। द्वित्रेरायुषः ।७।३।१००। ऋक्पूः पथ्यपोऽत् ।७।३।७६। वाञ्जलेरलुकः ।७।३।१०१॥ धुरोऽनक्षस्य ।७३।७७।। खार्या वा ७।३।१०२। सङ्ख्यापाण्डूदक्कृष्णाद्भमेः ७३१७८। वार्धाच ।७।३।१०३। उपसर्गादध्वनः ७३७९। नावः ७३।१०४। समवान्धात्तमसः ७३१८०। गोस्तत्पुरुषात् ।७३।१०५/ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396