Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 350
________________ (१७) म० पा० सू० । ७।१।५९।] [अ० पा० सू० । ७।१।१०८॥ वर्णहढादिभ्यष्ट्यण च वा ७११५९। कुलाजल्पे १७११८६। पतिराजान्तगुणागराजा पील्वादेः कुणः पाके १७११८७। दिभ्यः कर्मणि च ७१।६। कर्णादेर्मूले जाहः ।७।१।८८॥ अर्हतस्तोन्त च ७१।६१।। पक्षात्तिः ।७।१।८९। सहायाद्वा ७१।१२। हिमादेलुः सहे ।७।१०९० सखिवणिग्दूताद्यः ७११६३। बलवातादूलः ७१।९। स्तेनान्नलुक्च ७११६४। शीतोष्णतृषादालुरसहे ।७।१।१२। कपिज्ञातेरेयण ७११६५। यथामुखसंमुखादीनस्तदृश्यतेप्राणिजातिवयोऽर्थाद ७।१।६६। ऽस्मिन् ।७।१९३। युवादेरण् ।७।१।६७ सर्वादेः पथ्यंगकर्मपत्रपात्ररावं व्याहायनान्तात् ।७१।६८ प्नोति ।७१९४१ वृवर्णाल्लघ्वादेः ७१।६९। आप्रपदम् ।७।१९५। पुरुषहृदयादसमासे ७१।७०/ अनुपदं बद्धा ७११९६॥ श्रोत्रियायलुक्च ।७।११७१।। अयानयं नेयः ७१।९७ योपान्त्याद् गुरूपोत्तमादसुप्र- सर्वान्नमत्ति ।७।१९८१ ख्यादकञ् ।७।१।७२। परोवरीणपरंपरीणपुत्रपौत्रीणम् चोरादेः ७१।७३। ७.१९९॥ द्वन्द्वाल्लित् ७१।७४। यथाकामानुकामात्यन्तं गामिनि गोत्रचरणात् श्लाघात्याकार ७१।१००। प्राप्त्यवगमे ।७।१।७५। पारावारं व्यस्तव्यत्यस्तं च ।७।१।१०१। होत्राभ्य ईयः ७।११७६। अनुग्वलम् ।७।१।१०२। ब्रह्मणस्त्वः ७११७७ अध्वानं येनौ ।७१।१०३। शाकटशाकिनी क्षेत्रे ७१।७८) अभ्यमित्रमीयश्च १७१।१०४। धान्येभ्य ईन ७१७९। समांसमीनाद्यश्वीनाद्यप्रातीनागवीव्रीहिशालेरेयण ।७।१।८० नसाप्तपदीनम् ।।१।१०५। यवयवकषष्टिकायः ७।१।८१। अषडक्षाशितंग्वलङ्कर्मालंपुरुषादीन: वाणुमाषात् ७११८२। १७१।१०६॥ वोमाभङ्गतिलात् १७११८३। अदिक् स्त्रियां वाचः।७।१।१०७) अलाव्वाश्च कटो रजसि ७/१८४॥ तस्य तुल्ये का संज्ञाप्रतिकृत्योः अहागम्येऽश्चादीन ।७।११८५।। ७१।१०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396