Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(२७०) अ० पा० सू०।७।२।१९।]
[अ० पा० सू०।७।२१७६ । बलवातदन्तललाटादूलः ७।२।१९। स्वान्मिन्नीशे ।७२।४९। प्राण्यगावातोलः ७।२।२०।
गोः ।।२।५०। सिध्मादिक्षुद्रजन्तुरुग्भ्यः ।७।२।२१॥ ऊर्जा विनवलावस्चान्तः ।७।२।५१॥ प्रज्ञापर्णोदकफेनाल्लेलौ ।७।२।२२। तमिस्रार्णवज्योत्स्नाः ।७।२।५२। कालाजटाघाटात् क्षेपे ।७।२।२३।। गुणादिभ्यो यः ।७।२।५३॥ वाच आलाटौ ७२।२४।
रूपात् प्रशस्ताहतात् ।७।२।५४। ग्मिन् ।७।२।२५।
पूर्णमासोऽण् ।७।२।५५॥ मध्वादिभ्यो । ७।२।२६।
गोपूर्वादत इकण ७।२।५६। कृष्यादिभ्यो वलच ।७।२।२७) निष्कादेः शतसहस्रात् ।७।२।५७) लोमपिच्छादेः शेलम् ।७।२।२८। एकादेः कर्मधारयात् ।७।२।५८ नोऽङ्गादेः ।७।२।२९।
सर्वादेरिन् ।७।२।५९। शाकीपलालीदद्र्वा इस्वश्च ।७।२।३०। प्राणिस्थावस्वाङ्गाद् द्वन्द्वरुगविष्वचो विषुश्च ।७।२।३१।
निन्द्यात् ।७।२।६०1 लक्ष्म्या अनः ।७।२।३२॥
वातातीसारपिशाचात् कप्रज्ञाश्रद्धा वृत्तेर्णः ।७।२।३३।
श्वान्तः ७।२।६१॥ ज्योत्स्नादिभ्योऽण् ।७।२।३४। पूरणाद्वयसि ।७।२।६२। सिकताशकरात् ।७।२।३५।
सुखादेः ७२।६३॥ इलश्च देशे ।।२।३६॥
मालायाः क्षेपे ।।२।६४। शुद्रोमः ।७।२।३७
धर्मशीलवर्णान्तात् ।७।२।६५। काण्डाण्डभाण्डादीरः ॥७२॥३८॥ बाहूर्वादेवलात् ।७।२।६६।। कच्छ्वा डुरः।७।२।३९।
मन्माब्जादेर्नाम्नि ७२।६७। दन्तादुन्नताद् ७ि२।४०॥
हस्तदन्तकराज्जातौ ।७।२६८ मेधारथानवेरः ७२।४१।
वर्णाद्ब्रह्मचारिणि ।७।२।६९। कृपाहृदयादालुः ।७।२।४२।
पुष्करादेर्देशे ७१२७०। केशाद ।७।२।४३॥
सूक्तसाम्नोरीया ७२२७१। मण्यादिभ्यः ।७।२।४४)
लुब्वाऽध्यायानुवाके |७२।७२। हीनात् स्वाङ्गाद ।७।२।४५।
विमुक्तादेरण १२७३। अभ्रादिभ्यः ॥७॥२४६॥
घोषदादेरकः ।।२।७४। अस्तपोमायामेधास्रजो विन् ।७।२।४७ प्रकारे जातीयर् ।७।२।७५। आमयादीर्घश्च ।७।२।४८
कोऽपवादेः ७।२।७६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396