Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म० पा० सू० । ७ । २ । ७७ । ] जीर्णगोमूत्रावदात सुरायव कृष्णाच्छाल्याच्छादनसुराहिव्रीहि
भूतपूर्वे चरद् | ७|२|७८ गोष्ठादीन व् | ७|२|७९।
षष्ठया रूप्यच्चरट् | ७|२|८०| व्याश्रये तसुः | ७|२८१ । रोगात्प्रतीकारे | ७|२।८२। पर्यः सर्वोभये |७|२/८३ | आद्यादिभ्यः | ७|२८४| क्षेपातिग्रहान्यथेष्वकर्त्तृस्तृती
तिले /७/२/७७|
त्रप्च |७|२|९२। क्वकुत्रात्रेह |७|२|२३| सप्तभ्याः |७|२|१४|
( २७१ )
यायाः | ७|२|८५
पापीयमानेन |७|२|८६ । प्रतिना पञ्चम्याः ७२८७ अहीरुहोऽपादाने | ७|२|८८| किमयादिसर्वाऽवैपुल्य
बहोः पित् तस् |७|२२८९ । इतोऽतः कुतः | ७|२/९० । भवत्वायुष्मद्दीर्घायुर्देवानां -
प्रियैकार्थात् | ७|२|९१।
Jain Education International
किंयत्तत्सर्वेकान्यात् काले दा | ७/२/९५ | सदाऽधुनेदानीं तदानीमेतर्हि | ७|२|९६ | सद्योsयपरेद्यव्यहि |७/२/९७| पूर्वापराधरोत्तरान्यान्यतरेतरादे
उभयादुद्युश्च |७|२१९९। ऐषमःपरूत्परारि वर्षे | ७/२/१००/
[ अ० पा० सू० । ७ । २ । १२६ । अनद्यतनेर्हिः | ७|२|१०१। प्रकारे था |७|२/१०२/ कथमित्थम् |७|२| १०३। सङ्ख्याया धा ।७/२/१०४ | विचाले च |७|२|१०५ । वैकादृध्यमञ् |७|२|१०६। द्वित्रैर्द्धमधौ वा |७|२ १०७ तद्वति धण् | ७|२| १०८ वारे कृत्वस् | ७|२| १०९/ द्वित्रिचतुरः सु | ७|२|११०/ एकात् सकृच्चास्य |७|२|१११ | बहोर्द्धासन्ने |७|२|११२। दिक्शब्दाद्दिग्देशकालेषु प्रथमापश्चमीसप्तम्याः | ७/२/११३। ऊर्ध्वाद्रिरिष्टातावुपश्चास्य |७|२| ११४ | पूर्वावराधरेभ्योऽसऽस्तातौ पुरवधश्चेषाम् |७|२|११५|
परावरात् स्तात् |७/२/११६ | दक्षिणोत्तराचातस् /७/२।११७| अधरापराच्चात् |७|२|११८ वा दक्षिणात् प्रथमासप्तम्या आः ७/२/११९|
आही दूरे |७/२/१२०/ वोत्तरात् |७|२|१२१| अदूरे एनः | ७|२| १२२ । लुबञ्श्चेः |७|२|१२३| vasurer दिक्पूर्वस्य चाति
७/२/१२४|
| ७|२|१२५ । कृभ्वस्तिभ्यां कर्मकर्तृम्यां प्रागतत्तत्त्वे च्विः | ७|२|१२६|
द्युस् | ७|२| ९८ | वोत्तरपदे
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396