Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( २६९ ) अ० पा० स०।७।१।१६० ।।
[अ० पा० सू० । ७।२।१८॥ पित्तिथट् बहुगणपूगसङ्घात् ।।१।१६०१ अनोः कमितरि ७।१।१८८। अतोरिथट् ।७।१।१६१।
अभेरीश्च वा ७।१।१८९॥ षट्कतिकतिपयात् थट् ।७।१।१६२। सोऽस्य मुख्यः ।७।१।१९०। चतुरः।७।१।१६३।
शृङ्खलकः करभेः ।७।१।१९१॥ येयौ च लुक् च ७११६४। उदुत्सोरुन्मनसि ।७।१।१९२। द्वेस्तीयः ।७।१।१६५
कालहेतुफलाद्रोगे ७१।१९३। वेस्त च ।७।१।१६६।
प्रायोऽन्नमस्मिन्नाम्नि ७१।१९४। पूर्वमनेन सादेश्येन् ।७।१।१६७४ कुल्माषादण ७२१९५/ इष्टादेः ७।१।१६८
वटकादिन् ।७।१।१९६। श्राद्धमद्यभुक्तमिकेनौ ।७।१।१६९। साक्षाद् द्रष्टा ७१।१९७) अनुपद्यन्वेष्टा ७१।१७०। दाण्डाजिनिकायः शूलिक
द्वितीयः पादः । पार्श्वकम् ७१।१७१। तदस्याऽस्त्यस्मिन्निति मतुः।७।२।१। क्षेत्रेऽन्यस्मिन्नाश्ये इयः ।७।१।१७२। आयात् ।७२।२। छन्दोऽधीते श्रोत्रश्च वा ।७।१।१७३। नावादेरिकः ।७।२।३। इन्द्रियम् ।७।१।१७४।
शिखादिभ्य इन् ।७।२।४। तेन वित्ते चञ्चुचणौ ।७।१।१७५। व्रीह्यादिभ्यस्तौ ।७।२।५। पूरणादन्थस्य ग्राहके को
अतोऽनेकस्वरात् ।७।२।६। लुक्चाऽस्य ।७।१।१७६। अशिरसोऽशीर्षश्च ।७।२७) ग्रहणाद्वा ।७।१।१७७
अर्थाथोन्ताद्भावात् ।७।२।८। सस्याद् गुणात् परिजाते ७१।१७८। व्रीह्यर्थतुन्दादेरिलश्च ।७।२।९। धनहिरण्ये कामे ।७।१।१७९॥
स्वाङ्गाद्विवृद्धात्ते ।।२।१०। स्वाङ्गेषु सक्ते ।७।१।१८०।
वृन्दादारकः ।७।२।११। उदरेत्विकणायूने ७१।१८१।
शृङ्गात् ।७।२।१२। अंशं हारिणि ।७।१।१८२।। फलबाँचेनः ७।२।१३। तन्त्रादचिरोदूधृते ।७।१।१८३॥ मलादीमसश्च ।७।२।१४। ब्राह्मणान्नाम्नि ७१११८४।
मरुत्पर्वणस्तः।७२।१५। उष्णात् ७१।१८५॥
वलिवटितुण्डे भेः ।७।२।१६। शीताच करिणि ।७।१।१८६।
ऊर्णाऽहंशुभमो युस ।७।२।१७। अधेरारूढे ।७।१।१८७
कंशंभ्यां युस्तियस्तुतवभम् ।७२।१८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396