Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(२६८ ) अ० पा० सू० । ७।१।१०९ ।]
[अ० पा० सू० । ७।१ । १५९ । न नृपूजार्थध्वजचित्रे ७१।१०९। द्वित्वे गोयुगः ।।१।१३४॥ अपण्ये जीवने ७१४११०।
षट्त्वे षड्गवः७।११३५। देवपथादिभ्यः ७१।१११॥
तिलादिभ्यः लेहे तैलः ७१।१३६। बस्तेरेयञ् ।७।१।११२॥
तत्र घटते कर्मणष्ठः ।७।१।१३७। शिलाया एयच्च ।७।१।११३।
तदस्य सञ्जातं तारकादिभ्य शाखादेयः ७१।११४॥
- इतः ।७।१।१३८ द्रोभव्ये ७।१।११५॥
गर्भावप्राणिनि ।७।१।१३९॥ कुशाग्रादीयः ७१।११६।
प्रमाणान्मात्रट ७१।१४० काकतालीयादयः ।७।१।११७ हस्तिपुरुषाद्वाण ७१।१४१॥ शकरादेरण ७१।११८
वोर्द्ध दघ्नवयसट् ।७।१।१४२। अ: सपत्न्याः ।७।१।११९।
मानादसंशये लुप् ७१।१४३। एकशालाया इका ७१११२०॥ द्विगो संशये च ७१।१४४। गोण्यादेश्चेकण् ।७।१।१२१॥
मात्र ७१।१४५ कर्कलोहिताहीकण च ।७।१।१२२।। शन्शदिशते ।७।१।१४६। वेर्विस्तृते शालशङ्कटौ ।७।१।१२३॥ डिन् ७१।१४७ कटः ७१११२४॥
इदं किमोऽतुरियकिय चास्य ७१।१४८ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे यत्तदेतदोर्डावादिः ।७।१।१४९।
७१।१२५॥ यत्तत्किमःसंख्यायाडतिर्वा ।७।१।१५० अवात् कुटारश्चावनते ७१।१२६॥ अवयवात्तयट् ।७।१।१५१। नासानतितस्तोष्ठीटनाटभ्रटम् द्वित्रिभ्यामयट् वा ७११५२।
७१।१२७। यादेर्गुणान्मूल्यक्रेये मयट् ।७।१।१५३। नेरिनपिटकाश्चिक्चिचिकश्चास्य अधिकं तत्सङ्ख्यमस्मिन्
७१।१२८ शतसहस्रे शतिशद्दविडविरीसौ नीरन्ध्रे च ।।२।१२९॥
शान्ताया डः ७१।१५४॥ क्लिन्नाल्लश्चक्षुषि चिल्पिलचुल चास्य सत्यापूरणे डट् ।७।१।१५५।
७१०१३०। विंशत्यादेर्वा तमट् ।७।१।१५६। उपत्यकाधित्यके ।७।१।१३१॥
शतादिमासार्द्धमाससंवत्सअवेस्संघातविस्तारे कटपटम्
रात् ।७१।१५७ ७।१।१३२॥ षष्टयादेरसङ्कथादेः।७।१।१५८ पशुभ्यः स्थाने गोष्ठः ।७।१।१३३॥ नो मट् ।७१०१५९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396