Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 334
________________ ( २५१ ) अ० पा० सू०।५।३।१२६ । ] [अ० पा० सू० ।५।४। ३३ । रम्यादिभ्यः कर्तरि ।५।३।१२६। एष्यत्यवधौ देशस्याऽर्वाग्भागे ।५।४।६। कारणम् ।५।३।१२७। कालस्याऽनहोरात्राणाम् ।५।४।७) भुजिपत्यादिभ्यः कर्माऽपादाने परे वा ५॥४८॥ ५।३।१२८ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः करणाऽऽधारे ।५।३।१२९॥ ।५।४।९। पुन्नाम्नि घः ।५।३।१३०। भूते ।।४।१०॥ गोचरसंचरवहव्रजव्यजखलाऽऽपण- वोतात् प्राक् ।५।४।११। निगमबकभगकषाऽऽकषनिकषम् क्षेपेऽपिजात्वोर्वर्त्तमाना ।५।४।१२। ५।३।१३१॥ कथमि सप्तमी च वा ।५।४।१३। व्यञ्जनाद् घञ् ।५।३।१३२॥ किंवृत्ते सप्तमीभविष्यन्त्यौ ।५।४।१४। अवात्तृस्तृभ्याम् ।५।३।१३३। अश्रद्धाऽमर्षेऽन्यत्रापि ५।४।१५। न्यायाऽवायाऽध्यायोद्यावसंहाराऽव- किंकिलास्त्यर्थयोभविष्यन्ती।५।४।१६। हाराऽऽधारदारजारम् ।५।३।१३४। जातुयद्यदायदो सप्तमी ।५।४।१७। उदङ्कोऽतोये ।५।३।१३५॥ क्षेपे च यच यत्रे ।५।४।१८॥ आनायो जालम् ।५।३।१३६। चित्रे ।५।४।१९। खनो डडरेकेकवकघञ्च ।५।३।१३७। शेषे भविष्यन्त्ययदौ।५।४।२०। इकिस्तिव स्वरूपार्थे ।५।३।१३८ सप्तम्युताप्यो|ढे ।५।४।२१। दुःस्वीषतः कृच्छाऽकृच्छ्रार्थात् खल् सम्भावनेऽलमर्थ तदर्थानुक्तौ ।५।४।२२। ।५।३।१३९। अयदि श्रद्धाधातौ नवा ।५।४।२३। व्यर्थे क प्याद् भूकृगः।५।३।११४०। सतीच्छार्थात् ।५।४।२४। शासूयुधिशिधृषिमृषातोऽनः वय॑ति हेतुफले ५।४।२५। ५३२१४१॥ कामोक्तावकचिति ।५।४।२६। इच्छाऽर्थे सप्तमीपञ्चम्यौ ।५।४।२७॥ चतुर्थः पादः। विधिनिमन्त्रणाऽऽमन्त्रणाऽधीष्टसम्प्रसत्सामीप्ये सद्वद्वा ।५।४।१। नप्रार्थने ।५।४।२८ भूतवच्चाऽऽशंस्ये वा ।५४।२। प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ ।५।४।२९) क्षिप्राऽऽशंसाऽर्थयोर्भविष्यन्तीसप्तम्यौ सप्तमी चोर्ध्वमौहूर्तिके ।५।४।३०। ५४।३। स्मे पञ्चमी ।५।४।३१। सम्भावने सिद्धवत् ।।४।४। अधीष्टौ ।५।४।३२॥ नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः ।५।४।५। कालवेलासमये तुम्बाऽवसरे।५।४।३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396