Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 339
________________ ( २५६) अ० पा० सू०। ६।२।११।] [अ० पा० सू० । ६।२ । ६६ । क्षुद्रकमालवात् सेनानाम्नि ।६।२।११। क्रौशेयम् ।६।२०३९। गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्य- परशव्याद्यलक् च ।६।२।४० राजराजन्यराजपुत्रादकञ् ।६।२।१२। कंसीयायः ।६।२।४१॥ केदाराण्ण्यश्च ।६।२।१३॥ हेमार्थान्माने ।६।२।४२॥ कवचिहस्त्यचित्ताचेकण् ।६।२।१४। द्रोवर्यः ।६।२।४३। धेनोरनञः ।६२।१५। मानात् क्रीतवत् ।६।२।४४। ब्राह्मणमाणववाडवाद्यः।६।२।१६। हेमाऽऽदिभ्योऽञ् ।६।२।४५। गणिकाया ण्यः ।६।२।१७॥ अभक्ष्याऽऽच्छादने वा मयट् ।६।२।४६। केशाद्वा ।६।२।१८॥ शरदर्भकूदीतृणसोमवल्वजात् । वाऽश्वादीयः।६।२।१९। ६।२।४७) पर्धा ड्वण ।६।२।२०। एकस्वरात् ।६।२।४८। ईनोहः क्रतो ।६।२।२१॥ दोरप्राणिनः ।६।२।४९। पृष्ठाद्यः ।६।२।२२। गोः पुरीषे।६।२।५० चरणाद्धम्मवत् ।६।२।२३। ब्रीहेः पुरोडाशे ।६।२।५१॥ गोरथवातात् बल्कव्यलूलम् ।६।२।२४। तिलयवादनाम्नि ।६।२।५२। पाशाऽऽदेश्च ल्यः ।६।२।२५। पिष्टात् ।६।२।५३। श्वादिभ्योऽञ् ।६।२।२६। नाम्नि का ।६।२।५४। खलादिभ्यो लिन् ।६।२७॥ ह्योगोदोहादीनञ् हियश्चिास्य ग्रामजनबन्धुगजसहायात्तलू।६।२।२८। ।६।२।५५/ पुरुषात् कृतहितवधविकारे चैयब् अपो यञ्चा ।६।२।५६। ६।२।२९। लुब्बहुलं पुष्पमूले ।६।२।५७) विकारे ।६।२।३०। फले ।६।२।५८) प्राण्यौषधिवृक्षेभ्योऽवयवे च ।६।२३१॥ प्लक्षाऽऽदेरण।६।२।५९। तालाद्धनुषि ।६।२।३२॥ जम्ब्वा वा ।६।२।६०। पुजतोः षोन्तश्च ।६।२।३३। न द्विरद्वयगोमयफलात् ।६।२।६१। शम्या लः।६।२।३४। पितृमातुर्व्यडुलं भ्रातरि ।६।२।६२। पयोद्रोयः ।६।२।३५॥ पित्रो महट् ।६।२।६३। उष्ट्रादकञ् ।६।२॥३६॥ अवेर्दुग्धे सोढदूसमरीसम् ।६।२।६४॥ उमोणोंद्वा ।६।२।३७ राष्ट्रेऽनङ्गाऽऽदिभ्यः ।६।२।६५। एण्या एयश् ।६।२।३८ राजन्याऽऽदिभ्योऽकञ् ।६।२।६६। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396