Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स० पा० सू० । ६ । १ । १०६ । ] सौयामायनियामुन्दायनिवार्ष्या
ययश्च वा | ६|१|१०६ । तिकादेरायनिञ् | ६ | १|१०७ दगुकोशलक मरच्छागवृषायादिः
( २५५ )
|६|१|१०८ |
द्विस्वरादणः | ६ |१| १०९ । अवृद्धादोर्ना | ६ | १|११०।
पुत्रान्तात् |६|१|१११ । चर्मवर्सिगारेटकार्कट्यकाकलङ्कावाकिनाच कचान्तोऽन्त्यस्वरात् | ६|१|११२।
अदोरायनिः प्रायः | ६|१|११३। राष्ट्रक्षत्रियात् सरूपाद्राजाऽपत्ये द्रिरन् | ६|१|११४ | गान्धारिसाल्वेयाभ्याम् | ६ | १|११५ | पुरुमगधकलिङ्गसूरमसद्विस्वरादणू
| ६|१|११६ |
।६।१।११७
दुनादिकुर्वीत्कोशलाऽजादाञ्ञ्यः
।६।१।११८
पाण्डोडर्थणू |६|१|११९। शकादिभ्यो द्रे |६|१|१२० | कुन्त्यवन्तेः स्त्रियाम् | ६ | १|१२१ । कुरोर्वा | ६|१|१२२| प्रेरणोsप्राच्य भर्गादेः ६ः । ६/१/१२३| बहुवस्त्रियाम् || ६ |१| १२४ |
कार्गो | ६ | १|१२५ । ashisश्यापर्णान्तगोपवनादेः
Jain Education International
[ अ० पा० सू० । ६ । २ । १० ।
भृग्वङ्गिरस्कुत्सवशिष्ठगोतमाऽत्रेः
अब्राह्मणात् |६|१|१४१ । पैलाऽऽदेः । ६।१।१४२ ।
साल्वांशप्रत्यग्रथकलकूटाइमकादिञ् प्राच्येञोऽतौल्वल्यादेः | ६|१|१४३।
।६।१।१२८।
प्राग्भरते बहुस्वरादिनः | ६ |१| १२९| वोपकाः | ६ |१| १३० । तिककितवादी द्वन्द्वे | ६ | १|१३१ ।
द्रास्तथा |६|१|१३२। वाऽन्येन |६|१|१३३ ।
द्वयेकेषु षष्ठ्यास्तत्पुरुषे यत्रादेव ।६।१।१३४।
न प्राजितीये स्वरे | ६ |१| १३५ | गर्ग भार्गविका | ६|१|१|१३६| यूनि लुप् । ६।१।१३७। वायनणायनिञोः | ६|१|१३८ । द्रीजो वा | ६ | १|१३९ / निदार्षादणिः | ६|१|१४०|
द्वितीयः पादः ।
रागाहो रक्ते |६| २|१| लाक्षारोचनादिकण् | ६|२|२| शकलकर्द्दमाद्वा | ६|२|३| नीलपीतादकम् || ६ |२|४| उदितगुरोर्भाक्
। ६१२२५| चन्द्रयुक्तात् काले लुप् त्वप्रयुक्ते
द्वन्द्वादीयः | ६ | २|७|
श्रवणाऽश्वधान्नामन्यः | ६|२|८|
|६|१|१२६|
कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती षष्ठ्याः समूहे | ६ | २|९|
च | ६|१|१९२७|
भिक्षाऽऽदेः | ६|२|१०|
For Private & Personal Use Only
|६|२|६|
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396