Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 337
________________ ( २५४ ) अ० पा० सू० । ६।१।४८ । ] [अ० पा० सू० । ६१ । १०५ । स्त्रिबहुष्वायनञ् ।६।१।४८। भ्रुवो भ्रुव च ।६।१७६। अश्वादेः।६।१।४९) कल्याण्यादेरिन् चाऽन्तस्य ।६।१७७) शपभरद्वाजादात्रेये ।६।१।५०। कुलटाया वा ।६।११७८॥ भर्गात् त्रैगर्ते ।६।१५१। चटकाण्णैरः स्त्रियां तु लुप् ।६।१।७९। आत्रेयाद्धारद्वाजे ।६।१।५२। क्षुद्राभ्य एरण वा ।६।१।८० नडादिभ्य आयनण् ।६।११५३। गोधाया दुष्टे णारश्च ।६।१२८१। यनिजः ।६।११५४| जण्टपण्टात् ।६।१।८२। हरितादेरजः ।६।१।५५। चतुष्पाद्य एयब् ।६।१।८३। क्रोष्टशलङ्कोलक्च ।६।१।५६। गृष्टयादेः ।६।११८४ दर्भकृष्णाऽग्निशर्मरणशरद्वच्छुन- वाडवेयो वृषे ।६।११८५। कादाग्रायणब्राह्मणवार्षगण्यवा- रेवत्यादेरिकण् ।६।१।८६। शिष्ठभागेववात्स्ये ।६।१।५७। वृद्धस्त्रियाः क्षेपे णश्च ।६।१।८७) जीवन्तपर्वताद्वा ।६।१।५८ भ्रातुर्व्यः ।६।१।८८ द्रोणाद्वा ।६।११५९। ईयः स्वसुश्च ।६।१।८९॥ शिवादेरण् ।६।१।६० मातृपित्रादेर्डेयणीयणौ।६।१९०। ऋषिवृष्ण्यन्धककुरुभ्यः ।६।१।६१।। श्वशुराद्यः ।६।१।९१॥ कन्यात्रिवेण्याः कनीनत्रिवणं जातौ राज्ञः ।६।१।९२॥ च ।६।१।६२। क्षत्रादियः।६।१।९३। शुङ्गाभ्यां भारद्वाजे ।६।१।६३। मनोर्याऽणी पश्चान्तः ।।१।९४। विकर्णच्छगलाद्वात्स्याऽऽत्रेये ।६।१।६४। माणवः कुत्सायाम् ।६।१।९५। णश्च विश्रवसो विश्लुक्च वा ६।११६५। कुलादीनः ।६।१।९६। संख्यासंभद्रान्मातुर्मातुर्च ।६।१६६। यैयकमावसमासे वा ।६।१।९७/ अदोनदीमानुषीनाम्नः ।६।१।६७। दुष्कुलादेयण्वा ।६।१।९८ पीलासाल्वामण्डूकाद्वा ।६।१।६८। महाकुलाद्वाऽभीनजौ ।६।११९९। दितिश्चैयण वा ।६।१।६९। कुर्वादेर्व्यः ।६।१।१००। याप्त्यूङः ।६।११७० सम्राजः क्षत्रिये ।६।१।१०१॥ द्विस्वरादनद्याः ।६।१।७१। सेनान्तकारुलक्ष्मणादिश्च ।६।१।१०२। इतोऽनिञः।६।१।७२। सुयाम्नः सौवीरेष्वायनिञ् ।६।१।१०३। शुभ्रादिभ्यः ।६।१७३। पाण्टाहृतिमिमताण्णश्च ।६।१।१०४। श्यामलक्षणाद्वाशिष्ठे ।६।१।७४। भागावित्तितार्णविन्दवाऽऽकशापेविकर्णकुषीतकात् काश्यपे ।६।११७५॥ यान्निन्दायामिकण्वा ।६।१।१०५। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396