Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 335
________________ ( २५२) म० पा० सू० ।५।४।३४।] [अ० पा० सू०।५।४।८८॥ सप्तमी यदि ५।४।३४। निमूलात् कषः ।५।४।६२॥ शक्ताहे कृत्याश्च ।५।४।३५/ हनश्च समूलात् ।५।४।६३। णिन्चाऽऽवश्यकाऽधर्मण्ये ।५।४॥३६॥ करणेभ्यः ।५।४।६।। अर्हे तृच् ।५।४।३७ स्वस्नेहनार्थात् पुषपिषः । ५।४६५॥ आशिष्याशीः पञ्चम्यो ।५।४।३८। हस्तार्थाद्रहवर्तिवृतः ।५।४।६६। मायद्यतनी ।५।४।३९। बन्धेर्नाम्नि ।५४।६७ सस्मे ह्यस्तनी च ५।४।४। आधारात् ।५।४।६८ धातोः सम्बन्धे प्रत्ययाः ।५।४।४१॥ कर्तुर्जीवपुरुषान्नश्वहः ।५।४।६९। भृशाऽऽभीक्ष्ण्ये हिस्वी यथाविधि ऊध्वात् पूः शुषः।५।४।७०। तध्वमौ च तशुष्मदि ।५।४।४२। व्याप्याचेवात् ।५।४।७१। प्रचये नवा सामान्यार्थस्य ।५।४।४३।। उपात् किरो लवने ।५।४।७२। निषेधेऽलंखल्वोः तवा ।५।४।४४।। दंशेस्तृतीयया ।५।४।७३। परावरे ।५।४।४५ हिंसादेकाऽऽप्यात् ।५।४।७४। निमील्यादिमेडस्तुल्यकर्तृके ।५।४।४६। उपपीडधकर्षस्तत्सप्तम्या ।५।४।७५॥ प्राकाले ५॥४४७॥ प्रमाणसमासत्त्योः ।।४।७६। रुणम् चाऽऽभीक्ष्ण्ये ।५।४।४८ पञ्चम्या त्वरायाम् ।५।४/७७) पूर्वाग्रे प्रथमे ।५।४।४९॥ द्वितीयया ।५।४।७८॥ अन्यथैवंकथमित्थमः कृगोऽनर्थ- स्वाङ्गेनाऽधुवेण ।५।४।७९ कात् ।५।४।५०। परिक्लेश्येन ।५।४।८० यथातथादीोत्तरे ।५।४।५१। विशपतपदस्कन्दो वीप्साऽऽभीशापे व्याप्यात् ।५।४।५२। क्ष्ण्ये ।५।४।८१॥ स्वाद्वाददीर्घात् ।५।४।५३॥ कालेन तृष्यस्वः क्रियाऽन्तरे।५।४।८२। विदग्भ्यः कात्स्न्र्ये गम् ।५।४।५४। नाम्ना ग्रहाऽऽदिशः ।५।४।८३॥ यावतो विन्दजीवः ।५।४।५५। कृगोऽव्ययेनानिष्टोक्तो क्त्वाचर्मोदरात् पूरेः ।५।४।५६। ___णमौ ।५।४।८४॥ वृष्टिमाने ऊलुक्चाऽस्य वा ।५।४।५७ तिर्यचाऽपवर्गे ।५।४।८५। चेलार्थात् क्नोपेः।५।४।५८। । स्वागतश्च्व्य र्थनानाविनाधाऽर्थेन गात्रपुरुषात् स्नः ।५।४।५९। भुवश्च ।५।४।८६॥ शुष्कचूर्णरूक्षात् पिषस्तस्यैव ।५।४।६०। तृष्णीमा ।५।४।८७/ कृग्ग्रहोऽकृत जीवात् ।५।४।६१। चा।५।४।८८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396