Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 333
________________ ( २५० ) अ० पा० सू० । ५। ३ । ७२।] [अ० पा० सू० ।५।३ । १२५ । न्युदो ग्रः।५।३।७२। समजनिपनिषदशीमुग्विदिकिरो धान्ये ।५।३।७३। चरिमनीणः ।५।३।९९। नेषुः ।५।३।७४। कृगः श च वा ।५।३।१००। इणोऽभ्रेषे ।५।३।७५) मृगयेच्छायाच्यातृष्णाकृपाभांश्र. परेः क्रमे ।५।३७६॥ द्धाऽन्तर्दा ।५।३।१०१ व्युपाच्छीङः ।५।३१७७ परेः मृचरेर्यः ।५।३।१०२। हस्तप्राप्ये चेरस्तेये ।५।३१७८। वाऽटाट्यात् ।५।३।१०३। चितिदेहाऽऽवासोपसमाधानेकश्वाऽदे: जागुरश्च ।५।३।१०४॥ १५॥३७९॥ शंसिप्रत्ययात् ।।३।१०५। सङ्घऽनूर्वे ।५।३।८० क्तेटोगुरोर्व्यञ्जनात् ।५।३।१०६। माने ।५।३।८१॥ षितोऽङ् ।५।३।१०७। स्थादिभ्यः कः ।५।३।८२। भिदादयः ।५।३।१०८। दिवतोऽथुः ।५।३।८३॥ भीषिभूषिचिन्तिपूजिकथिकुम्बिड्वितस्त्रिमा तत्कृतम् ।५।३।८४। चचिस्पृहितोलिदोलिम्यः।५।३।१०९। यजिस्वपिरक्षियतिप्रच्छो नः उपसर्गादातः ।५।३।११०। णिवेत्त्यासश्रन्थघवन्देरनः।५।३।१११॥ 1५/३८५। विच्छो नङ् ।५।३।८६। इषोऽनिच्छायाम् ।५।३।११२। उपसर्गादः किः १५।३।८७। पर्यधेर्वा ।५।३।११३॥ व्याप्यादाधारे ।५।३।८८। क्रुत्संपदादिभ्यः क्विप् ।५।३।११४। अन्तर्द्धिः ।।३।८९॥ भ्यादिभ्यो वा ।५।३।११५। अभिव्याप्ती भावेऽनजिन् ।५।३।९० व्यतिहारेऽनीहादिभ्यो अः।५।३।११६। स्त्रियां क्तिः ।५।३।९११ नोऽनिः शापे ।५।३।११७। ग्लाहाज्यः ।५।३।११८ श्वादिभ्यः ।५।३।१२। प्रश्नाख्याने वेञ् ।५।३।११९॥ समिणासुगः ।५।३।९३। पर्यायाऽर्होत्पत्तौ च णकः।५।३।१२०। सातिहेतियूतिजूतिज्ञप्तिकीतिः नाम्नि पुंसि च ।५।३।१२१॥ ।५।३।९४॥ भावे ।५।३।१२२॥ गापापचो भावे ।५।३।९५॥ क्लीबे क्तः ।५।३।१२३॥ स्थो वा ।५।३।९६। अनट् ।५।३।१२४॥ आस्यटिव्रज्यजः क्यप् ।५३।९७।। यत्कर्मस्पर्शात् कङ्गसुखं ततः भृगो नाम्नि ।५।३।९८॥ 1५।३।१२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396