Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 312
________________ ३।२।१२२॥ इदकिमीत्की।३।२।१५३॥ (१२९) म० पा० सू० ।३।२।११८ ।] [अ० पा० सू०।३।३।८। धेनो व्यायाम् ।३।२।११८। अकालेऽव्ययीभावे ।३।२।१४६। अषष्ठीतृतीयादन्याहोऽर्थे ।३।२।११९॥ ग्रन्थाऽन्ते ।३।२।१४७ आशीराशाऽऽस्थिताऽऽस्थोत्सुकोति. नाऽऽशिष्यगोवत्सहले ।३।२।१४८ रागे ।३।२।१२०। समानस्य धर्माऽऽदिषु ।३।२।१४९। ईयकारके ।३२।१२१॥ सब्रह्मचारी ।।२।१५०॥ सर्वादिविष्वग्देवाइद्रिः क्व्यञ्चौ। हग्दृशदृक्षे ।३२।१५१॥ अन्यत्यदादेराः ।३।२।१५२। सहसमः सधिसमि ३।२।१२३॥ अनञः क्त्वो यप् ।।२।१५४॥ तिरसस्तियति ।३।२।१२४। पृषोदरादयः ।३।२।१५५। नयत् ।३।२।१२५॥ वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी। त्यादी क्षेपे ।३।२।१२६। ____ ३।२।१५६॥ नगोऽप्राणिनि वा ३२।१२७ ॥ तृतीयोऽध्यायः॥ नखादयः ।३।२।१२८॥ तृतीयः पादः। अन् स्वरे ।३।२।१२९॥ वृद्धिरारैदौत् ।३।३।१। कोः कत्तत्पुरुषे ।३।२।१३०। गुणोरेदोत् ।३।३।२। रथवदे ।३।२।१३१॥ क्रियार्थो धातुः ॥३॥३॥३॥ तृणे जातौ ।।२।१३२॥ न प्रादिरप्रत्ययः ॥३३॥४॥ कत्त्रिः ।३।२।१३३॥ अवौ दाधी दा ३३॥५॥ काऽक्षपथोः ।३।२।१३४। वर्तमाना-तिव तस् अन्ति, सिव पुरुष वा ।३।२।१३५॥ थस् थ, मि, वस् मस्; ते अल्पे ।३।२।१३६॥ आते अन्ते, से आथे ध्वे, ए वहे काकवी वोष्णे ।।२।१३७) महे ।३।३।६। कृत्येऽवश्यमो लुक् ।३।२।१३८। सप्तमी-यात् याताम् युस्, यास् समस्ततहिते वा श२।१३९। यातम् यातम्, याम् याव याम; तुमश्च मन:कामे (३।२।१४०। ईत ईयाताम् ईरन्, ईथासू ईयाथाम् ईध्वम्, इय ईवहि मांसस्यानड्घत्रि पचि नवा।३।२।१४। ईमहि ।३।३।७४ दिक्शब्दात्तीरस्य तारः।३।२।१४२। पञ्चमी-तुव ताम् अन्तु, हि तम् त, सहस्य सोऽन्यार्थे ।३।२।१४३। आनिव आव आम ; ताम् नाम्नि ।३।२।१४४॥ आताम् अन्ताम्, स्व आथाम् अश्याधिके ।३।२।१४५। ध्वम् ऐव आवहै आमहैन् ।३।३।८। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396