Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 307
________________ (२२४) अ० पा० सू० । ३।१। ३६ । ] [अ० पा० सू० । ३ । १ । ८६ । तिष्ठग्वित्यादयः। ॥१॥३६॥ स्वयंसामी क्तेन ।३।११५८ नित्यं प्रतिनाऽल्पे । ३।१॥३७॥ द्वितीया खट्वा क्षेपे । ३।११५९॥ सङ्ख्याऽक्षशलाकं परिणाद्यूतेऽन्यथा- कालः । ३।१।६०। वृत्तौ। ३।११३८ व्याप्तौ। ३।१।६१। विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाभावा. श्रितादिभिः। ३३१०६२। त्ययासंप्रतिपश्चात्क्रमख्यातियुग प्राप्तापन्नौ तयाच । ३।११६३॥ पत्सहसम्पत्साकल्यान्तेऽव्य- ईषद्गुणवचनैः । ३।१।६।। यम् । ३।११३९। तृतीया तत्कृतैः। ३।१६५॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये । चतस्रार्द्धम् । ३।१।६६। ३।१।४। ऊनार्थपूर्वाद्यैः । ३।१।६७। यथाऽथा। ३३१४१॥ कारकं कृता । ३।१६८ गतिक्वन्यस्तत्पुरुषः । ३११४२। नविंशत्यादिनैकोऽच्चान्तः।३।१।६९। दुनिन्दाकृच्छ्रे । ३॥१॥४३॥ चतुर्थी प्रकृत्या । ३।११७०॥ सुः पूजायाम् । ३॥१४४॥ हितादिभिः । ३।११७१। अतिरतिक्रमे च। ३११४५। तदर्थार्थेन । ३।११७२। आऽल्पे । ३३१४६॥ पश्चमी भयाद्यैः ।३।११७३। प्रात्यवपरिनिरादयोगतकान्तक्रुष्टग्ला- क्तेनासत्त्वे । ३३१७४। नक्रान्ताद्यर्थाः प्रथमाद्यन्तैः।। परशतादिः । ३।११७५। ३।११४७ षष्ठ्ययनाच्छेषे। ३।११७६। अव्ययं प्रवृद्धादिभिः। ॥१॥४८॥ कृति । ३१७७ उस्युक्तं कृता । ३२११४९।। याजकादिभिः। ३।११७८ तृतीयोक्तं वा । ३।११५०। पत्तिरथौ गणकेन । ३३१७९। नञ्। ३१५१॥ सर्वपश्चादादयः । ३३११८०। पूर्वापराधरोत्तरमभिन्नांशिना। अकेन क्रीडाजीवे । ३।११८१॥ ३।१॥५२॥ न कर्तरि । ३।११८२॥ सायाहादयः । ३१॥५३॥ कर्मजा तुचा च । ३।१।८३॥ समेंऽशेऽद नवा । ३॥१५४॥ तृतीयायाम् । ३२१८४ जरत्यादिभिः। ३।११५५। तृप्तापूरणाव्ययाऽतृश्शत्रानशा द्वित्रिचतुष्पूरणाग्रादय । ३।११५६। ।३॥१८॥ कालोद्विगौ च मेयैः । ३२११५७। ज्ञानेच्छा धारक्तेन । ३१८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396