Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
( १९८ ) - 'त्यदादिः । ३ । १ । १२० । अन्येन चेति-सहोक्ताविति वर्तमानात् सहार्थस्य च द्वितीयमन्तरेणाऽभावाद् द्वितीयो लभ्यते, स च विशेषानुपादानात् , त्यदा. दिरन्यश्च गृह्यते । कथमिति-यदि लिङ्गानां सह विवक्षायां परमेव लिङ्गं भवति, कथं ते कुक्कुटमयूर्याविति स्त्रीलिङ्गतेत्याशङ्कार्थः ।
'भ्रातृपुत्राः स्वमृदुहितृभिः' । ३। १ । १२१ ॥ बहुवचनमिति-ननु भ्रातृपुत्रयोः स्वसृदुहिनोश्च व्यर्थत्वाद् द्विवचनेन भायं किमर्थं बहुवचनमित्याह-पर्यायार्थमिति । भ्राता च भ्राता च भ्रातरौ भ्राता च स्वसा च भ्रातरावित्युभयप्रतिपत्तावपि प्रकरणादिना विशेषावगतिः।
'पिता मात्रा वा' । ३ । १ । १२२ ॥ पितृशब्दसाहचर्यात जनयित्र्या एव 10 परिग्रहो न धान्यमातुरिति ।
'श्वशरः श्वश्रभ्यां वा'।३।१।१२३ ॥ द्विवचनमिति-अत एव पूर्वेण योगविभागः पितृश्वशुरौ मातश्वश्रूभ्यां चेत्येकयोगे हि द्विवचनं श्वश्रूशब्दद्वयपरिग्रहार्थमिति विज्ञातुं न शक्यमिति । तेन जाताविति-धवयोगे तु तन्मात्रभेदो न भवति,
धवयोगादिलक्षणस्याऽर्थस्याऽपि भिन्नत्वादिति जातावित्युक्तम् । 15 'वृद्धो यूना तन्मात्रभेदे'।३।१।१२४ ॥ कृत्रिमाकत्रिमयोरिति परि
भाषया पौत्रप्रभृत्यपत्याभिधायिन एव वृद्धशब्दस्य ग्रहणं न वयोवृद्धस्य, एवं युवशब्दस्याऽपि । ननु “पौत्रादि वृद्धम्” इति सूत्रे वृद्धमिति नपुंसकमत्र तु पुंलिङ्गस्तत्कथं सोऽयं भवति ? उच्यते-सर्ववस्तुनः सर्वलिङ्गयोगित्वस्योक्तत्वादिति । तन्मात्र एव
चेद्भेद इति-सूत्रेऽनयाऽपि रीत्याऽवधारणे याति तावेव तन्मात्रम् , स चाऽसौ भेद20 श्चेति; वृत्तौ तु तौ वृद्धयुवानावेव मात्र स्वभावो यस्येति कर्तव्यमन्यथा पुंस्त्वं न
स्यात् । गार्यगर्गाविति-अत्र लवक्षराधभावात् पूर्वनिपातानियमा, यदा तु गर्गस्याऽय॑त्वविवक्षा तदा तस्य पूर्वनिपातः ।
'स्त्री पुंवच्च'। ३।१ । १२५॥ नन्वत्र पुंवदहणं किमर्थ स्त्रीत्येवोच्यतां ततश्च वृद्धस्त्रीवाचिनो युववाचिना पुंसकशेषे स्त्रीपुनपुंसकानामित्वेव पुंस्त्वं भविष्यति । न च 25 वाच्यं युववाचिनो यदा स्त्रीत्वं तदा किं भविष्यतीति । अस्त्री युवेति भणनात् स्त्रीवाचिनो युवत्वसंज्ञाया अभावात् नाऽपि युक्वाचिनो नपुंसकत्वं वाच्यम् , आपत्यतद्धितस्य स्त्रीपुंस्त्वस्यैवोक्तत्वात् , न; स्त्रीपुंनपुंसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्तनेन प्रायिकत्वानियमार्थं वचनम् । किञ्च अरुणाचार्येण अपत्यप्रत्ययान्तानामा१६-१-२ :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396