Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ | लक्ष्यते, अचिरेणैव प्रभावको भविष्यति, तस्मादेतेषां सामिकवात्सल्यं युज्यते, यतो जिनेन्द्रेण साधम्भिकवात्सल्ये महत्पुण्यं वर्णित | यतः,-" माता पिता नैव तथा करोति, न बन्धुवर्गो न सहायवर्गः। करोति साम्मिकभक्तिरेषा, विशिष्टसौख्यादिसमृद्धिरत्र॥१॥" ततस्तुष्टः श्रावकैस्तस्य वरं स्थानं घनकनकवस्त्रादि साधमिकत्वात्मदत्तम् । अथ तत्र स्थितेन कुमारण गुरूपदिष्टं मदनावचनतः सिद्धचक्र | पूजाविधिकार्य सम्यक् शिक्षितम्, अन्येधुराश्विनश्वेतसप्तमीदिनात् शुभेह्नि मदनासमेतः कुमरः सिद्धचक्रतपः समारब्धवान् तत्र | प्रथम योगत्रयशुद्धिं कृत्वा जिनालयेषु जिनारों विधाय श्रीसिद्धचक्रपूजा अष्टप्रकारिका विहिता आचाम्लं च कृतमिति प्रथम- | | दिवसे विधिविहितः। एवं द्वितीयेऽपि सविशेषतया कृतो, रोगोपशमोऽपि दिने दिने भवति, अथ नवमे दिने श्रीसिद्धचक्रस्नपनजलामृतासक्तः कुमारो दिव्यतनुर्जातः,तं दृष्ट्वा सर्वे सविस्मया बदन्ति अहो तोयमाहात्म्यमेतत् यतः-'ग्रहादयो भूतपिशाचरूपाः, कुष्ठादयो रोगगणास्तथेतयः। वन्ध्यत्वदौर्भाग्यदरिद्रतादिदोषाः क्षयं यान्ति तपःप्रभावात् ॥१॥' इत्यादि प्रभावं श्रुत्वा प्रत्यक्षं दृष्ट्वा च तच्छान्तिजलेन | सिक्तं कुष्टिपेटकमपि सुभगरूपं धर्मरुचिकं जातं, "मातृपितृसुतमित्रवान्धवा, नोपकर्त्तमिह शक्नुवन्ति ते । यत्करोत्युपकृति सहायको, धर्म एव भविनामकारणः॥१॥" अथान्यदा जिनगृहाचावनिर्गच्छति तावता पुरतश्चैका स्त्री सन्मुखमागच्छन्ती दृष्टा, तां नत्वा कुमारो N वक्ति-अहो अनभ्रा वृष्टिर्जाता, यदत्र मातृसंयोगो जातः, मदना पतिमातरं विज्ञाय पादयोः प्रणता, तावता कुमारी भणति-मातरेषः सर्वस्तव वधूप्रभावो यदहं नीरोगो जात इति श्रुत्वा आशीर्वादवचःपूर्वकं परिरम्भणं कृत्वा पुनः पुनः श्रुत्वा स्ववृत्तान्तं कथयितुं | | लग्ना, वत्स ! तदाऽहं त्वां मुक्त्वा कौशाम्ब्यां सद्वैद्यं श्रुत्वा यावता तत्र बजामि तावता तत्र जिनायतने एको मुनिदृष्टः, स च कीदृक् ? | | "क्षान्तो दान्तः प्रशान्तात्मा, गुप्तिमुक्तिसुसंवृतः। कृपारसपरीताङ्गोऽवितथःसत्यवासितः ॥ १॥ भव्यानां पुरतो धर्ममाचक्षाणोऽव For Private Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96