SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ | लक्ष्यते, अचिरेणैव प्रभावको भविष्यति, तस्मादेतेषां सामिकवात्सल्यं युज्यते, यतो जिनेन्द्रेण साधम्भिकवात्सल्ये महत्पुण्यं वर्णित | यतः,-" माता पिता नैव तथा करोति, न बन्धुवर्गो न सहायवर्गः। करोति साम्मिकभक्तिरेषा, विशिष्टसौख्यादिसमृद्धिरत्र॥१॥" ततस्तुष्टः श्रावकैस्तस्य वरं स्थानं घनकनकवस्त्रादि साधमिकत्वात्मदत्तम् । अथ तत्र स्थितेन कुमारण गुरूपदिष्टं मदनावचनतः सिद्धचक्र | पूजाविधिकार्य सम्यक् शिक्षितम्, अन्येधुराश्विनश्वेतसप्तमीदिनात् शुभेह्नि मदनासमेतः कुमरः सिद्धचक्रतपः समारब्धवान् तत्र | प्रथम योगत्रयशुद्धिं कृत्वा जिनालयेषु जिनारों विधाय श्रीसिद्धचक्रपूजा अष्टप्रकारिका विहिता आचाम्लं च कृतमिति प्रथम- | | दिवसे विधिविहितः। एवं द्वितीयेऽपि सविशेषतया कृतो, रोगोपशमोऽपि दिने दिने भवति, अथ नवमे दिने श्रीसिद्धचक्रस्नपनजलामृतासक्तः कुमारो दिव्यतनुर्जातः,तं दृष्ट्वा सर्वे सविस्मया बदन्ति अहो तोयमाहात्म्यमेतत् यतः-'ग्रहादयो भूतपिशाचरूपाः, कुष्ठादयो रोगगणास्तथेतयः। वन्ध्यत्वदौर्भाग्यदरिद्रतादिदोषाः क्षयं यान्ति तपःप्रभावात् ॥१॥' इत्यादि प्रभावं श्रुत्वा प्रत्यक्षं दृष्ट्वा च तच्छान्तिजलेन | सिक्तं कुष्टिपेटकमपि सुभगरूपं धर्मरुचिकं जातं, "मातृपितृसुतमित्रवान्धवा, नोपकर्त्तमिह शक्नुवन्ति ते । यत्करोत्युपकृति सहायको, धर्म एव भविनामकारणः॥१॥" अथान्यदा जिनगृहाचावनिर्गच्छति तावता पुरतश्चैका स्त्री सन्मुखमागच्छन्ती दृष्टा, तां नत्वा कुमारो N वक्ति-अहो अनभ्रा वृष्टिर्जाता, यदत्र मातृसंयोगो जातः, मदना पतिमातरं विज्ञाय पादयोः प्रणता, तावता कुमारी भणति-मातरेषः सर्वस्तव वधूप्रभावो यदहं नीरोगो जात इति श्रुत्वा आशीर्वादवचःपूर्वकं परिरम्भणं कृत्वा पुनः पुनः श्रुत्वा स्ववृत्तान्तं कथयितुं | | लग्ना, वत्स ! तदाऽहं त्वां मुक्त्वा कौशाम्ब्यां सद्वैद्यं श्रुत्वा यावता तत्र बजामि तावता तत्र जिनायतने एको मुनिदृष्टः, स च कीदृक् ? | | "क्षान्तो दान्तः प्रशान्तात्मा, गुप्तिमुक्तिसुसंवृतः। कृपारसपरीताङ्गोऽवितथःसत्यवासितः ॥ १॥ भव्यानां पुरतो धर्ममाचक्षाणोऽव For Private Personal Use Only inelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy