SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ | श्रीपाल | चरित्रम्. कृतम् ज्ञानवि० संयमयोगयुक्तः ध्यायति, स विपुलां निर्जरां प्राप्नोति, यस्य प्रसादादक्षयो मोक्षः प्राप्यते, अन्यसिद्धिप्राप्तौ किमाश्चर्य :, IN एतत् परमपुरुषोत्तमैः परमतत्वं परमरहस्यं परममन्त्रः परमार्थ परमपदं प्रज्ञप्त, ततस्त्रिजगत्प्रसिद्धम् अष्टमहासिद्धिदायकं सिद्धचक्रं भक्त्या आराधनीयम्, एतस्याऽऽराधको नरः क्षान्तो दान्तः श्रान्तो निरारम्भो भवति, यत्पुनर्विपरीतगुणः स एतस्य विराधकः, तस्मादेतस्याराधकेन प्रशान्तचित्तेन निर्मलशीलादिगुणेन मुनिना गृहिणापि च भवितव्यं, यो दुष्टचित्तो भवति तस्यैतदाराध्यमा| नमपि नूनं प्रत्यवायं करोति, यः पुनर्विशुद्धाराधकस्यैतस्योपरि किमपि विरूपं चिन्तयति, तत्तस्यैव नूनं भवति, तेन हेतुना प्रसन्नचित्तेन शुद्धशीलेनैतदाराधनीयम्, आश्विनश्वेतसप्तमीतः प्रारभ्यमाणमन्यत्राप्याश्विनश्वेताष्टमीदिनादारभ्याष्टविधपूजापूर्वकं अष्टदिनानि यावत् तदाचाम्लानि त्रयोदशसहस्रैकपदगुणनपूर्वकं वा द्विसहस्रपदगुणनेन कर्त्तव्यानि, नवमदिनेऽपि | पञ्चामृतेन स्नपनं जिनबिम्बस्य कारयित्वा आचाम्लं कर्त्तव्यम् । एवं चैत्रमासेऽपि पुनस्तकर्तव्यम् । आचाम्लानामेकाशीत्या पूर्ण तपो भवति, सार्द्धचतुर्थवर्षेः तपसि पूर्णे उद्यापन कार्यम् । जिनपुरतोऽशोकक्षो रूप्यमय एकाशीति ८१ मोदकाः पञ्चवर्णधान्यमयाः साधर्मिकाणां वात्सल्यं दर्शनज्ञानादिपदभक्तिश्च विधेया, एतत्तपःकर्म सम्यक् विधिना यः करोति, तस्य सकलसुरासुरनरनराधिपसम्पदो हस्तगता भवन्ति, दुष्टकुष्टक्षयज्वरभगन्दरादयो महारोगा न प्रभवन्ति, पूर्वोत्पन्ना अपि विनश्यन्ति, दासत्वप्रेक्षप्य (प्रेष्यत्व) विकलाङ्गत्वदाभाग्यान्धत्वदेहकुल जुङ्गितत्वादयो न भवन्ति, नारीणामपि दौर्भाग्यविषकन्यात्वकुरण्डत्ववैधव्यवन्ध्यत्वमृतवत्सत्वादयो कदापि न भवन्ति, किंबहुना ? जीवानामेतत्प्रसादात्सदाकालं मनोऽभीष्टविशिष्टफलावाप्तिभवेत, नास्त्यत्र संशयः । एवं गुरुणा सिद्धचक्रमाहात्म्यमुक्त्वा श्रावकसमुदायकस्योपदिष्टं एभिरुत्तमैर्लक्षणैरेष नरो जिनशासनस्य प्रभावको नूनं| ॥ ॥ For Private Personal Use Only www.jainelibrary.org Jan Education International
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy