SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जिनधर्म निन्दन्ति शैवं धर्म च प्रशंसति, अतः प्रसादं कृत्वा किमप्युपायमुपदिशथ, यथा मद्भर्तुरेष दुष्टव्याधिः क्षयं याति लोकापवादश्च, तदा गुरुर्भणति,-भद्रे ! साधूनां सावधं वैद्यमन्त्रतन्त्रचिकित्सादिकं कर्तुं कारयितुं न कल्पते, तथाप्यनवद्यमेकं नवपदाराधनसाधनमस्ति इहपरलोके सुखदं जिनोदिष्टं, यथा- अर्हत्सिद्धाचार्योपाध्यायाः साधवश्च सम्यक्त्वम्, ज्ञानं चरणं च तप इति पदनवकं परमतत्त्वम् ॥ १॥ एतैः पदविरहितं किञ्चिदन्यल्लोके नास्ति, जिनशासनस्य सर्वस्वरहस्यावतार एतेष्वेव पदेष्वस्ति, ये केचन भव्यजीवाः सिद्धाः सिध्यन्ति सेत्स्यन्ति ते सर्वेऽपि नवपदध्यानादेव, एतेषां पदीनां मध्ये चैकपदं परमभक्त्याराध्यानके सत्त्वास्त्रिजगदीश्वरत्वं प्राप्ताः, एतत्पदनवकैः सिद्धं सिद्धचक्रमिति नाम जातं, तस्योद्धारः पूर्वाचायनिर्दिष्टःसप्रणवमन्त्रबीजं “ॐ हीं नमो अरिहंताणं " अष्टदलवलयपीठे ध्यातव्यं, सिद्धादयो दिक्षुः विदिक्षु दर्शनादयः स्थाप्याः। द्वितीयवलये अष्टदले “ॐ नमो सिद्धाणमिति" पीठे संस्थाप्य अहंदादयो दिक्षुः ज्ञानादयो विदिक्षु स्थाप्याः। तृतीये वलयेऽपि “ॐ नमो आयरियाण" ति पदं पीठे संस्थाप्य उपाध्यायादयो दिक्षु चारित्रादयो विदिक्षु, एवं चतुर्थे वलये, पञ्चमवलये षष्ठवलये च अई नमो जिणाणति एवमादिकानि अष्टचत्वारिंशत्पदानि ध्येयानि सप्रणवानि समायावीजानि सुगुरुवचनात् ज्ञातव्यानि, तत्रिगुणनेन च प्रदक्षिणया च शुद्धश्वेतवर्णेन परिवेष्टयित्वा अथवा रेखाद्विकं कलशाकारं कृत्वा चतुर्दिक्षु जयाजिताविजयापराजितादेवीभिः कृतसेवं श्रीविमलस्वामिप्रमुखाधिष्ठायकसकलदेवदेवीसेवितं विद्यादेवीसुरशासनदेवीसेवितोभयपार्थ चतुष्पतीहारचतुवरियुक्तं दिक्पालक्षेत्रपालसेवितं धरित्रीमण्डलप्रतिष्ठितं सिद्धचक्रं हृत्कमले संस्थाप्य पूज्यमानं सत् नराणां मनोऽभीष्टपूरक भवति, एतत् विद्यापवादपूर्वपरमार्थ सिद्धचक्रं कथितं, येन ज्ञातेन सहसा महत्सिद्धयः सिध्यन्ति, एतदेव यः शुक्लध्यानतपः Jain Education For Private Personal Use Only
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy