SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कृतम् ज्ञानवि० लोकितः नत्वा समये मया पृष्टश्च-स्वामिन् ! मत्पुत्रः कदा नीरुक् भावी ? तदा तेनोक्तं-भद्रे! स त्वत्पुत्रः कुष्टिपेटकेन गृहीतः उम्बरराजति श्रीपाल 10 नामा लब्धलोकमानः सम्पति मालवाधिपतिप्रदत्तपुत्रीप्राणप्रियो जातः, गुरूपदिष्टं श्रीसिद्धचक्रतपो राजसुतावचनादाराध्य कनक चरित्रम् | कान्तिस्तिरस्कृतकामद्युतिर्जातः, साधम्मिकजनैः सार्ध धर्मकर्म कुर्वन्नूर्जितविभवः स्त्रीसहितः उज्जयिन्यां सुखेन वर्तते, तद्वयात | ॥८॥ करं श्रुत्वा हर्षितचित्ताऽहं अत्र सम्प्राप्ता ज्योत्स्नाकीर्णशशिवत् सवधूकः कृतहर्षस्त्वं दृष्टः इति स्वं वृत्तान्तमाख्याय. | जिनधर्मपरा सुखं तस्थौ । अथान्यदा चैत्ये अङ्गाग्रभावभेदौर्जिनपूजां विधाय देववन्दनोपयुक्ताः सन्ति । इतश्च पुत्रीदुःख. दुःखिता सा रूपसुन्दरी राज्ञा सह विरोध्य निजभ्रातृपुण्यपालगृहे सशोका तिष्ठति, सापि शोकं विस्मार्य जिनवचनज्ञा, | जाग्रद्विवेका यावत् च चैत्यगृहे समागता तावता स्वरूपतर्जितदस्रकुमारं कुमारं, तज्जननी तज्जायां च दृष्ट्वा रूप्यसुन्दरी चिन्तयति | एषा मत्पुत्रीसदृशी कापि लघुका दृश्यमानास्ति, एवं निरीक्षते तावता मदनोपलक्षिता, नूनं एषा मदना तं कुष्ठिनं सतीव्रतं च मुक्त्वाऽन्यस्य कस्यापि पृष्ठे लग्ना, अहो भवनाटके किं न सम्भाव्यते यज्जिनमतज्ञया मदनयाऽपीडगाचरितं, यथा"कुले कलङ्को विहितश्च धर्मः, स दूषितो जातिरपि प्रदूषिता । म्लानीकृत जैनमतं सतीत्वं, कृतं किमेतद्विषरूपयाऽनया ॥१॥ इत्यादि दुःखपूरेण प्लाविताङ्गी रोदितुं लग्ना, तावता मदनापि तत् श्रुत्वा जननीं दृष्ट्वा तदभिप्राय विसदृशं ज्ञात्वा च विकसित| वदना कथयितुं लग्ना-हे मातः ! प्रमोदस्थाने को विषादः । यतस्तव जामाता नीरोगो जातः, यदि भानुरपि पश्चिमायां कदाचिदपि समुद्गच्छति परं शीलं नैव चलति शीलवतीनां, तदा कुमरजनन्यापि प्रोक्तं-मैवं कुर्यात् चित्ते, स्वप्नेऽपीदृशमनुचितं न करोति, IN|॥८॥ | मत्पुत्रः सुन्दराङ्गो जातः स त्वत्सुताप्रभावो, धन्या त्वं यत्कुक्षेरीदृशीलरत्ननिधानं सुतारत्नं जातं, तच्छुत्वा हर्षपुलकि Educat i onal For Private & Personel Use Only ainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy