Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ ज्ञानवि० कृतम् ॥९॥ | प्रोक्ता सती पटाञ्चलमच्छादितमुखी पेटकमध्ये वेसरारूढा निजपुत्रयुक्ता सुखेन चलिताऽहं, ततः क्रमेण भीषणाकारा वैरिभटाः प्राप्ताः श्रीपाल पेटकं पृच्छन्ति-हंभो! एका राज्ञी दृष्टा ?, तेन भणितं-अस्ति अस्मत्सार्थे, तैरुक्तं-का सा? तदा तेनोक्तं रजस्त्राणवोष्टितायामस्ति, यदि चरित्रम् गृह्णत, एकेनोक्तं ददत पामां, तदा पेटकेनोक्तं-सर्वमपि दीयते, तनिशम्य कुष्ठभयेन सर्वेऽपि नष्टाः, पश्चादहं पुत्रयुक्ता सुखेनोज्जयिनी प्राप्ता पृच्छन्ती पेटकमध्यस्था, शत्रुभटैरन्यत्र गतः क्रमेणायं भूषणधनेन यौवनाभिमुखो नीतः, परं कर्मवशादुम्बररोगेण गृहीतः, बहूपचारैरपि न प्रगुणो जातः, तदुपायं जनान् जनान्सवर्ते, तदा केनापि कथितं पृच्छन्ती कौशम्ब्यामष्टादशकुष्ठहर्ता वैद्यो वर्त्तते, तन्निशम्य पुत्रं तत्प्रातिवेश्मिकानां समर्प्य वैद्याकारणार्थ कौशम्बी प्राप्ता, तत्र वैद्यं प्रतीक्षमाणा चिरं स्थिता, तावता मुनिवाक्येन उम्बरराज्यपापणपाणिग्रहणादिपुत्रशुद्धिं ज्ञात्वा इह प्राप्ता, साहं कमला, एप मत्पुत्रः श्रीपालो नाम त्वत्पुत्रीनाथः सर्वत्र विख्यात इति, सिंहस्थजातं जामातरंY ज्ञात्वा सानन्दाभिनन्दितरूपा रूपा जाता, अथ गृहे गत्वा तया भ्रातुरग्रे निवेदितं, भ्रातापि हर्षभरनिर्भरिताकुमरं सपरिच्छदं निजगृहं नयति स्म, अथान्यदा राजपाटीतो निवर्तमानः प्रजापालभूपालः तत्र प्रवरावासे स्थितो धनधान्यकाञ्चनादिविभवेन स्थितं मदनायुतं कुमारं वीक्ष्य चिन्तयत्यहो मदनपरवशया मदनया मत्कुलं कलङ्कितं, किं कृतं ? पूर्वं तु क्रोधान्धेन मयाऽयुक्तं विहितं पश्चादनया कामान्धया समाचरितमिति विषादपरं नृपं दृष्ट्वा पुण्यपालेन तदा विज्ञप्तं सर्व पुत्रीचरित्रं, तत् श्रुत्वा राजा विस्मयफुल्लिताननो गतस्तदावासं, मदनायुतकुमारेण प्रणतस्तदा लज्जासज्जाननो नरेन्द्रो भणति "धिग् मामविवेककारिणं, दपर्सप्पविषपूरिताननम् । यत् कृतं खलु तवैव विपिपं तत् क्षमस्व जिनतत्त्वपण्डिते॥१।। मदनापि विनयावनता अल्पति हे-तात! खेदं मा कुरु कर्मवशात् किं किं न सम्पद्यते ? यथा-नीचैर्गोत्रं वीरे, ॥९॥ मल्लौ स्त्रीत्वं प्रवासिता पाण्ड्ये। कृष्णेच सर्वनाशो, मेतार्ये जातिहीनत्वम् ॥१॥ हरणं जनकसुताया, निषादसेवाऽसुखं हरिश्चन्द्रे । स्त्रीहरणं | Jain Education For Private & Personel Use Only Linelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96