Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 81
________________ -नितकुष्ठिनः सुखिनों जाताः, अनया पूर्वभवे सपत्नीनामुक्तं तत्र दशतु सर्प इतिवचोनिबद्धकर्मणा तिलकमञ्जरी अत्र सर्पेण दष्टा, पुनर्यत् सिंहनृपतिर्घातविधुरः कृतः सन् मासमनशनं च दीक्षां पालयित्वा सोऽहं अजितसेनो जातो वाल्यत्वेऽपि त्वद्राज्यहर्त्ता सप्तशतभटैः | पूर्ववैरादहं बद्धः पूर्वाभ्यासवशाच्चारित्रपरिणामो जातः जातिस्मृत्या दृष्टपूर्वभवो भवोच्छेदनोद्यतश्चारित्रं गृहीतवान् उत्पन्नाऽवधिज्ञानः अत्र | सम्प्राप्तः, तस्मात् राजन् ! येन यथा यादृशं कर्म्म शुभमशुभं वा कृतं भवेत् तत्तादृशमत्र परत्र वा समायाति पृष्ठतः, तदुक्तं "यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म्म कर्त्तारमनुगच्छति ॥ १ ॥ कत्तारमेवं अणुजाइ कम्मं ' इत्यागमप्रामाण्यात्, | इत्यादि पूर्वभवावदातं निशम्य वक्ति श्रीपाल :- स्वामिन् ! महद्भवनाटकं यत्र नृत्यन्त्यनेके जीवा मोहरङ्गाजीवशिक्षिता रागादिसंगीतं, नास्ति मम चारित्रशक्तिरतो युक्तप्रतिपत्तिमादिशत, तदा गुरुवक्ति-तब भोग्यफलं महदस्ति, अत इहभत्रे चारित्रं न प्राप्नोषि परं | नवपदसमाराधनतो नवमस्वर्गसुखमनुभविष्यसि ततो नवमभवेऽपवर्गसुखं प्राप्स्यसीतिवचः श्रवणेन रोमाञ्चिततनुर्मुनिं प्रणम्य स्वगृह गत्वा नवपद तपश्वाराधयामास तदा मदना वदति-स्वामिन्! पूर्व तु धनं स्तोकमासीत् साम्प्रतं तु ऋद्धया शक्तोऽसि ततो विशेषतः कार्य उद्यापनमहः, धनविभवसामर्थ्ये सति यन्मनः काये क्रियते तत्फलमाप्तौ नवं जायते, तत्र तपस्यापनं प्रारब्धं नव जिनगृहाणि नव विवानि नव जीर्णोद्धारान् सिद्धप्रतिमापूजनं आचार्योपाध्यायसाधूनां वन्दननमनवसत्यन्नपानवसनस्थान शुश्रूषा| वैयावृत्त्यादिविधिं च तीर्थयात्रां सङ्घसाघम्पिकवात्सल्यं शासनोन्नतिं ज्ञानकोशादीनां लिखनवाचनपालनादिज्ञानाराधनं पठनपाठनकरणकारापणाऽनुमतिभेदेन साहाय्यं सामायिकादिवतानां व्रतवतां च भक्तिं सम्यत्तत्वात्प्रतिपतितमनसां तत्र स्थिरीकरणं चारित्रचारित्रोपकरणचारित्रवतां प्रतिपालनं इहपरलोकाऽऽशंसाकरणं तपस्विनां नमस्कारादिमत्याख्यानभक्तिवात्सल्यमित्यादि Jain Education International For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96