Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 80
________________ श्रीपालदेः पूर्वभवाः ॥ ३६ ॥ Jain Education शुल्कद्रव्यस्य नोट धिर्देवनिन्दापरस्य तु ॥ ३२॥ मूकत्वं काहलत्वं च, लूता कुष्ठादिदोषजाः । मुखरोगाः सप्तषष्टिर्जायंते जिननिन्दनात् ॥ ४ ॥ अयशोऽकालमरणं, दुःक्वं वक्रविगन्धता । लूतातंतुमुखा दोपा, भवन्ति गुरुनिन्दया ॥ ५ ॥ संसारी नरके तिर्यग्भवे स्यात् स पुनः पुनः । धर्माणां निन्दको नैव, लभते मानुषं भवम् ॥ ६ ॥ त्रयाणामपि यस्तेषां निन्दको घोरपातकी । तस्य संसर्गमात्रेण, महिनाः स्युः परेऽपि हि ॥ ७ ॥ " परं कृतदुष्कृतानामपि पूर्वमनायुषो बन्धे पश्चानुतापपरो यदि भावोल्लासो भवति तदा कृतकर्मक्षयो भवति, एकान्तेन निषेद्धुं न शक्यते । तदा तत्पापघातनार्थे अर्हदादिपदनव कमस्थितसिद्धचक्राराधनमुपदिष्टं, यदि त्रिकरणशुद्धया विधिनाऽस्याराधनां करिष्यसि तदा सकलपापनाशो भविष्यति, तं निश्चयं दर्शयित्वा पूजाविधिं तपोविधिमुद्यापनविधिं च शिक्षयित्वा गतः स्वस्थानं साधुः, राजापि सपत्नीकः सिद्धचक्रमाराधयामास, तपसि पूर्णे उद्यापनं कृतं तत्तपोऽनुमोदनादिकं अष्टाभिः श्रीमती - खीभिः कृतं, सप्तशतसेवकैरपि धर्मे प्रवणं स्वनरपतिं वीक्ष्य कदा कदा प्रशंसितं, अन्येद्युस्ते पुरुषा राज्ञा आदिष्टाः पल्लोपतिसिंहनृपस्य ग्रामभञ्जनाय तं भङ्क्त्वा गोधनादिकं गृहीत्वा पश्चादायान्ति स्म तावता पृष्ठसमागतसिंहनृपबहुलसैन्येन ते सप्तशता अपि राजभृत्याः परासुतां प्रापिताः, तेऽपि क्षत्रियपुत्रा जातास्तरुणभावं प्राप्ताः क्रमेण साधूपसर्गपापप्रसादात् कुष्ठिनो जाताः, यः श्रीकान्तो राजा मान् मृत्वा त्वं जातः, श्रीमतीजीवस्तु एषा मनिततत्वा मदना जाता, यत् पूर्वस्मिन्नपि भवे धर्म्मक कलालसाऽभूत् सा इदानीमपि त्वम्मूपट्टेऽभिषिक्ता पट्टराज्ञी जाता, पूर्व्ववत् त्वं धम्र्मे योजितश्वानया, यत्त्वया मुनीनामाशातना जलमज्जनडुम्बात्यजकलमदान पूर्विका कृता तत्फलं सर्वं त्वया लब्धं, श्रीमतीवचनेन सिद्धचक्रस्याराधनं कृतं तत्प्रसादादिमाः सर्वर्द्धयः प्राप्ताः, याभिः श्रीमती सखीभिरनु| मोदना कृतास्ता अष्ट लघुपट्टराइयो जाताः, ते सप्तशता अपि भटास्त्वत्कृतधर्मानुमोदनमभावेणेदानीमपि त्वत्साहाय्यात्साधूपसर्गपापज ional For Private & Personal Use Only श्रीपाळ चरित्रम् ॥ ३६ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96