Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ श्रीपालदेः चरित्रम रश्वशरणं, तुरगासव्य सनदूषितो बहुजीवान् विराज्ञी जिनधर्मरता शुद्धसम्यान नानरापराधास्तृणाशिनः पाचारण लज्जते गृहिणी धरणी नीतिरनीतिपरवशा? हिरण्यपुरं नाम नगरं, तत्र श्रीकान्तो नाम राजा, तस्य श्रीमतीनाम्नी राज्ञी जिनधर्मरता शुद्धसम्यक्त्वशीलगुणकलिता, परं कोकिला श्रीपाल काकगृहे सा, राजा आखेटकव्यसनदूषितो बहुजीवान् हिनस्ति प्रत्यहं, सा शिक्षयति-न युज्यते तवैतादृशं पापकर्मकरणं नरकतैरश्वशरणं, तुरगारूढेन भीषणशस्त्रकरण नश्यन्तः पाणिनो हन्यन्ते स किं क्षत्रियकुलाचारः, अनेनाचारेण लज्जते गृहिणी धरणी च, कृताऽपराधाऽपि मुखे तृणक्षेपे शत्रवो न मार्यन्ते किं पुनर्निरापराधास्तृणाशिनः पशवः निरायुधाः शशकादयश्च नीराहारास्तापसा. इव मीनादयः, केयं नीतिरनीतिपरवशा? तव राज्यादिकं यास्यति क्षयं आत्नापि नरके, यदुक्तं-"हंतूण परप्पाणे, अप्पाणं जे कुणंति | सप्पाणं । अप्पाणं दिवसाणं, कए य नासेइ अप्पाणं ॥ १॥" इत्याद्यागमवचनरुपदेशितोऽपि न मुश्चत्याखेटकसङ्करं, अथान्यदा सप्तशतोलंठपुरुषैर्वेष्टितः प्राप्तश्चैक बनगहनं, तत्र दृष्टश्चैको धर्मध्वजसंयुतो मृर्तिमान संयमधर्म इव मुनिः कुष्ठरोगग्रस्तोऽविहस्तमानस:, तं दृष्ट्वा वक्ति राजा-एष चामरकरः कोऽपि दृश्यतेऽतः कुष्ठत्वादयमुपेक्ष्यः, अस्य हस्ताचामरं ग्रहीतव्यमित्यादिष्टास्ते उल्लण्ठनरास्तैरपि उपसर्गितो मुनिर्लेष्टुयष्टिकाद्युपकरणैस्तथा मुनेः शान्तरसः राज्ञो हास्यरसः स्पर्द्धयेवावर्द्धयेत् , अथ ते कृतसाधूपसा निर्भाग्या | नपतिपृष्ठलग्नाः प्राप्ता निजपुरं, तथैकदा पुनरपि राजा मृगयागतो निजसैन्यं मुक्त्वा एकाक्येव हरिणपृष्ठे प्रधावितो, हरिणस्तु नदीतटनिष्कुटं प्रविष्टस्तं विलोकयति यावत् तावत् नापकण्ठस्थितः साधुदृष्टः, तं दृष्ट्वा समुत्पन्नहास्यद्वषोपमईस्तं निमजापयति स्म N नदीजले, क्षणान्तरे सञ्जातकृपो नृपो निरकाशयत् आत्मानं निन्दमानस्तस्थौ जीवानामतिविषमं भावपरावर्त्त को जानातीति न्यायात्, सन्ध्यायां गृहमागत्य निवेदितवान् स्ववृत्तान्तं राज्ञीपुरस्तात्, तच्छ्रुत्वाऽवक्राज्ञी-"धिक् ते पौरुषमार्यदुःखकरणं दुःस्वामिना IN||३५॥ स्वामिना, विश्वं यातु रसातलं तव मुखं दृष्टं शुभायैव नो । हिंसा श्वभ्रनिबन्धिनी तनुमतां साधोश्च किं कथ्यते, माघूर्णीकृत एव ना. Jain Educatio n al For Private & Personal Use Only Thinelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96