Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अजितसेन कृतादेशना
॥३४॥
शुद्धशीलाद्भवेदष्टादशभेदेन वजनात् । मैथुनस्य तथा दिव्यौदारिकासेवितस्य सः ॥ २० ॥ मनोवाकाययोगेन, कृतानुमतिकारिणा। श्रीपाल विधात्रिधेन नवकद्वयेनाष्टादशं भवेत् ॥ २१ ॥ आकिश्चन्याद्भवेद् ब्रह्म, धर्मोऽपि ह्यपरिग्रहात् । द्रव्यभावविभेदात्तु, द्विधा प्रोक्तो
चरित्रम् मनीषिभिः ॥ २२ ॥ द्रव्य परिग्रहत्यागे, न भवेद्धर्मशीलता । कंचुकापहृते गो, निर्विषस्तद्वदत्र न ॥ २३ ॥ मुछेव मुलं लोभस्य, सा परिग्रहकारणम् । आकिश्चन्यात् परो धम्मों, नोक्तः सद्ज्ञानवेदिभिः ॥२४॥ पञ्चधा क्षान्तिरप्युक्ता, तिस्रो लौकिकसौख्यदाः। धामिक्यौ द्वे सदा ध्येये, क्रियानुष्ठानवर्तिभिः॥२५॥ अनुष्ठानं चतुर्दा स्यात्प्रीतिभक्त्युक्त्यऽसंगकैः। वल्लभस्त्रीजनादीनां, तथा प्रीतिक्रिया मता ॥ २६ ॥ सामायिकप्रतिक्रान्तिपौषधायेषु कर्मसु । भिन्नभिन्नस्तु यो रागो, भक्त्यनुष्ठानमेव हि ॥ २७ ॥ यदागमानुसार्येतद्वाक्यानुष्ठानमुच्यते । निसर्गाचौघवृत्त्या यत्, तदसङ्गक्रिया मता ॥ २८ ॥ दण्डेन भ्रामितं चक्रं, भ्राम्यति प्रतिघाततः। तदभावेऽपि तच्चक्रं, बम्भ्रमीति तथैव तत् ॥ २९॥ तच्चानुष्ठानानां, चतुष्टयं भवति लौकिकक्षान्तेः। धार्मिमक्याः पञ्चतयं, भवत्यनुष्ठा| नमप्यत्र ।। ३० ॥ विषगरमननुष्ठानं, तहेतुकममृतमेव विज्ञेयम् । पूर्वत्रिकं तु हेयं, द्विकमग्रस्थं सदा ध्येयम् ॥ ३१॥ वस्त्रानपान| मानोपधिधनविषयामिलापतो नित्यम् । यत्क्रियते विषमेतत्, त्याज्यमिहानर्थकृत् फलदं ॥३२॥ यत्परभवे महेन्द्रप्रभूताशंसावशान्निदानतया । क्रियते यत्तु गरं तत् , कालान्तरविषफलं दद्यात् ॥ ३३ ॥ मारयति यथालर्क, विषं जनाना कियत्प्रमाणेन । रागद्वेषोद्योगप्रयोगतो वितथमेतच ॥ ३४ ॥ अज्ञानादविवेकादभिमानेयादिकामहठयोगात् । विकलेन्द्रियवल्लौकिकमननुष्ठानं बुधैस्त्याज्यम् ॥ ३५॥ यद्विधिमपेक्ष्य शुद्ध, भाववशादविधिमार्गसंत्यागात् । तद्धेतुकमाख्यातं, विवेकहल्लेखभक्तिमताम् ॥ ३६॥ करणं
IN॥३४॥ प्रीत्या दानं, जिज्ञासा ज्ञानिनां परिचयश्च । शुद्धागमशुश्रूषा, धर्माविघ्नत्वकाङ्क्षा च ॥ ३७ ॥ गुरुभक्तिर्वात्सल्यं, तीर्थस्यावित
in Education Med
For Private & Personel Use Only
Toinelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96