Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
याभिधानं च, समुच्छिन्नक्रियं ततः । यथाक्रम शुक्लध्यानमवाप मरुदेव्यथ ॥५॥ अंतकृत्केवलित्वेन, कृत्वा कर्मक्षयं ततः। स्वामिनी केवलोत्पत्तिसमकालं क्षयं ययौ ॥६॥ इति, ते जिना ध्यायमानाः स्युः, संसारोच्छित्तयेऽनिशं । पूर्व पदमिति ध्यायन्, सिद्धस्तुतिमुपक्रमे ॥७॥ सितं ध्मातं च यः कर्माष्टप्रकारं तपोऽग्निना । सिद्धा बुद्धाः परम्पारं, प्राप्ताः संसारनारधेः ॥ ८॥ अस्पृ. | शद्गतिकाः कालप्रदेशान्तरसम्भवात् । इतोऽवगाहनाकारास्त्रिभागानस्वभूधनाः ॥ ९ ॥ पूर्वप्रयोगतोऽसङ्गभावाद्वन्धविमुक्तितः ।
एकेन समयेनोर्ध्वगतिकाः कालजीविकाः ॥ १० ॥ पक्कैरण्डफलाजिह्मचक्रभ्रमनिदर्शनात् । प्राप्ताः सिद्धशिला साद्य| नन्तस्थितिविराजिताः ॥ ११॥ जात्यर्जुनमयी सा चोत्तानच्छत्राकृतिः शिला । ईषत्प्राग्भारिकानाम्नी, समयक्षेत्रसंमिता
॥ १२ ॥ योजनान्यष्ट बाहल्ये, तत्रान्त्ये योजने स्थिताः । चतुर्विंशतिभागनं, क्षेत्रमारुह्य भासुराः ॥ १३ ॥ यत्सौख्यं चक्रिशक्रादिपदवीभोगजं धनं । तेभ्योऽनन्तगुणं मानातिगं तत्र स्थितात्मनाम् ॥ १४ ॥ ज्ञेयं ज्ञानेन तद्वाच्यं, वचसा नोपमा क्षितेः । यथा पुरगुणान् म्लेच्छो, जानन् वक्तुं हि नाऽशकत् ॥१५॥ अनन्ताष्टकसंयुक्ताः, सर्वोपाधिविरामतः । ज्योतिरुद्योतिताशेषदिग्भागा ध्यानसंस्थिताः ॥ १६॥ रूपातीता अनाबाधा, विगुणा अपुनर्भवाः । दर्शनज्ञानचारित्रवीर्यानन्तचतुष्टयाः ॥१७॥ पटुिंशत्सद्गुणैः शोभमाना मानातिगप्रभाः । लब्ध्वा युगप्रधानत्वं, विहरन्ति धरातले ॥१८॥ स्मारणावारणाचारुनोदनाप्रतिनोदनाः । शिक्षयन्ति जनानां ये, विमलाशयमाजिनः ॥ १९ ॥ श्रीमज्जिनेन्द्रनिस्तन्द्रशासनाधारदिग्गजाः । मातृतुल्यहिताः शुद्धमार्गगानां जयंतु ते ॥२०॥ सिद्धिसीमन्तिनीलीलाविलासार्थगताऽईता । स्थापिता आत्मरूपा ये, मूरयो ज्ञानसिन्धवः ॥२१॥ अप्रमत्ताश्च मत्ता ये, व्याख्यानादिषु कर्मसु । अषायाः परद्रोहद्रह शोषणकुम्भजाः ॥२२॥ जातिदेशकुलाचार
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96