Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 94
________________ श्रेणिककृ. नवपदार्भा वीरस्तुतिः ॥४३॥ धरावलये, क्रमेण निवृत्तिपुरं प्राप्तः । श्रेणिकोऽपि तदाराध्यार्जिततीर्थरनामका पूर्वबद्धनरकायुस्तेन गतः प्रथमपृथिव्यां प्रथम- श्रीपाल प्रस्तटे, चतुरशीतिवर्षसहस्रायुः प्रपाल्यातनोत्सपिण्यां शतद्वारि पुरि श्रीवर्द्धमानजिनतुल्यो देहमानवर्णलाञ्छनगणधरशिष्यादिपरि- चरित्रम् करायुःकल्याणकदिनादिभिः श्रीपद्मनाभजिनो भावी । इतिश्रीपालचरितं निशम्य भव्यजनाः सोद्यमा भवत सिद्धचक्राराधने, श्रीपालवदमेयसौख्यभाजो भवन्तु इति । अथ प्रशस्तिः-जीयात्स्वच्छतपाख्यदुग्धजलधिप्रोल्लासने पार्वणः, श्रीमश्रीविजयप्रभाख्यसुगुरुः सूरीशशीतद्युतिः । चित्रं मित्रहितः सदा कुवलयोल्लासं दधानः सतां, पक्षी नो जडमः कृतान्तजनको दोषाकरो नोकदा ॥१॥ तद्धस्तदत्तोत्कटपट्टपूर्वाचलेषु भास्वद्युमणीसमानः । जयत्यनूचानसुचक्रवर्ती, हीरोद्भवोऽयं विजयादिरत्नः ॥२॥ तद्गच्छे कविराजिकीर्तिवनिताभाले ललामायितः, श्रीविनयाद्विमलाभिधानसुधियः स्फूर्ति पर विभ्रति । यदृष्टे जनतामनस्सु निहिता धन्यादयस्साधवः, साक्षात् संस्मरणस्य भावमखिला दृष्टा इवाभासते ॥३॥ तद्रूपोऽस्ति गुणैश्च धीरविमलाह्वानो निदानं सदापार-INT स्फारशुभस्य पुद्गलवतां यदर्शनं साम्पतम् । चक्रे तच्छिशुना नयादिविमलेनेदं चरित्रं महत, श्रीश्रीपालनरेशितुः पुनारिदं हृद्यंत सुगद्यान्वितम् ॥ ४ ॥ पूर्वप्राकृतगाथाबन्धचरित्रात्ततोऽपि विज्ञाय । श्रीविनयविजयवाचककृतरासकतश्च सम्बन्धम् ॥ ५॥ उपजीव्य विहितमेतत् , व्याख्यानकृते च सभ्यजनतानाम् । तत्कर्तव्यं शुद्धं, सद्भिरिदं मैत्र्यमाधाय ॥६॥ श्रीज्ञानविजयसुकवेः शिष्याः सन्यायबुद्धिपारीणाः। प्राज्ञा नयादिविजयास्तेनेदं शोधितं सम्यक् ॥७॥ प्रथमादर्श लिखितं, शरवेदमुनींदु (१७४५) ७ ॥४३॥ | संमिते वर्षे । राधासितद्वितीयादिवसे श्रीउन्नताख्यपुरे ॥८॥ श्रीविजयप्रभसूरीश्वरगुरुचरणप्रसादतो भव्याः। एतच्छ्रवणानुभवाद्भवन्तु | Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96