Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 92
________________ श्रेणिककृ. श्रीपाल चरित्रम् चार्याः क्षेत्रज्ञ एव सः॥४॥ महाप्राणादिकं ध्यानं, द्वादशाङ्गी तथा पुनः। ध्यायनात्मा जिनैः प्रोक्तः, उपाध्यायोऽर्थतन्त्रवित् ॥५॥ नवपदार्भा अप्रमत्तः शमो मुक्ती, भवे च विगतस्पृहः । स एवात्मा मुनिः प्रोक्तः, किं केशैमुण्डनादिकैः ? ॥ ६॥ रत्नत्रिके लयः सिद्धपन्थानं वीरस्तुतिः साधयन् सदा । युक्तस्त्रियोगयत्नेन, साधुरात्मा भवेद् ध्रुवम् ॥ ७॥ मोहक्षयोपशान्तिभ्यां, दर्शनं वेदयन् परम् । संवेगादि गुणोयो यः, स आत्मा दर्शनं स्मृतः ॥ ८॥ क्षयोपशमयोर्ज्ञानावरणीयस्य कर्मणः । बोधताया भवेदात्मा, ज्ञानवान् सैव वाङ्मये ॥४२॥ ॥९॥ रमते सच्चिदारामे, श्लेषितः शुकुलेश्यया । अभ्रामन मोहविपिने, आत्मैव चरणं मतम् ॥१०॥ संलयन समतायोगे, इच्छा|रोधेन संवरी । वत्तते यस्तपोभावे, आत्मैव कथितस्तपः॥११॥ आगमश्चागमज्ञाता, आत्मैव कथितो जिनः। अविनाशी स्थिरस्थेयान् , नान्यदा स्नेहचेतनात् ॥ १२ ॥ यदुक्तमागमे “आया सामाइयं, एगे आया, जे एगं जाणइ से सव्वं जाणइ" इत्याद्यागमप्रामाण्यादात्मैव संसारः सिद्धिश्चेति, नवपदध्यानं असङ्ख्ययोगजन्यविविधालम्बनेन विधीयते, परं बहव उपाया मोक्षसाधने, साधयन्ति जनाः, 'शीलव्रतेन सौभाग्यं, भोगाः सत्पात्रदानतः । देवार्चनेन साम्राज्यं, तपसा चेन्द्रतादिकम् ॥१॥ तेषां भेदास्तु बहवस्सन्ति ते भवसौख्यदाः । सेविता भविनामेव, तत्तत्सौख्याभिलाषिणाम् ॥२॥ भावना यदि जायेत, तेषामन्तरवर्तिनी। निरुपाधितया मुद्रा, याति चेत्स्यात्करे शिवम् ॥ ३॥ क्षणमात्र सेविता सा, प्राप्ता चिन्मयतां यदा । भावनैकापि सर्वस्वरूपापरमयोगिनाम् ॥४॥ सापि श्रेष्ठा तदा प्रोक्ताsनुभवे स्वरसं युता । सद्विवेकयुता क्षान्तिभूषणाऽस्पृहताम्बरा ॥५॥ विनाऽनुभवभळसा, न भवेत्कार्यसाधिनी । यथाभिमुखमायाता, न शस्या विधवा वशा॥६॥ इत्यादिदेशनां सुधासध्रीची ज्ञात्वाऽनुभवरसलीनतया भाव्यं भव्यजनैः, अनुभव एव सर्वत्र श्रेयान , स च की KC दृग् ? 'वृद्धिहेतुर्यथांगुष्ठो, गौतमस्यार्थवस्तुषु । तथोक्तोऽनुभवः सर्वक्रियासु सफलासु च ॥शा पयःसुधाज्यादि पेयं, प्रधानमुत्तरात्तरम्।। ॥४२॥ Jain Education a l For Private & Personel Use Only Rilinelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96