Book Title: Shripal Charitram Sanskrit Kavyam
Author(s): Gyanvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 90
________________ श्रीपाल चरित्रम् श्रपिालकृ. नवपयसिद्धं लद्धिविज्जासमिद्धं, पयडियसुरवगं हीतिरेहासमग्गं । दिसिवइसुरसारं खोणिपीढावयार, तिजयविजयचकं सिद्धचकं | नवपद नमामि ॥ ६॥" इत्यादि नवपदध्यानं ध्यायन् तल्लीनमानसस्तदैव पूर्णे आयुषि नवमानतकल्पे एकोनविंशतिसागरायुः समुत्पन्नः स्तुतिः सुरप्रभनामा सुरः, तदनु कियता कालेन ध्यानेनैव माता मदनादयो नवापि स्त्रियस्तत्रैवोत्पन्नाः सुरसुखानि भुजयामासुः, ततश्छ्युत्वा नरभवं प्राप्य पुनस्तदेव स्वर्ग पुनर्नरभवमित्येकान्तरितसुरभवयुक्तं नृभवं प्राप्य अष्टौ भवान् पूरयित्वा नवमे भवे मोक्षं यास्यति, इतिश्रीपालवार्ता गौतुममुखान्निशम्य मगधेश्वरः प्राह-गणीन्द्र ! अचिन्त्योऽयं नवपदमाहिमा आश्चर्यकृत सिद्धचक्रमाहात्म्यं कर्णसुधार| सोपमं श्रुतं,पुनर्गणी पाह-किं वय॑ते बहुधा ? एकैकपदभक्तिमभावाद्देवपालादयो महानन्द प्राप्ताः अत्सिदपरमध्यानादैश्वर्यं शक्रसम्पदम् । सम्पाप्य देवपालोऽपि, गतः सिद्धिमहालयम् ॥१॥ ध्यायन्तः सिद्धपदध्यान के के शिवं न सम्पाप्ताः । श्रीपुण्डरीकपाण्डवपद्ममुखाः पाणिनो लोके ॥२॥ नास्तिकवादसमर्जितपापभरोऽपि प्रदेशिनरनाथः । सूर्याभव प्राप्तः मूरिपदानां प्रभावोऽयम् ॥ ३॥ लध्वपि गुरूपदिष्टं व्यलीकमामृज्य सिंहगिरिशिष्यः । श्रीरत्नपाठकांत, सुरपदवीं तत्क्षणात्माप्तः॥४॥ साधुपदाराधनतो, मदनभ्रमघातकः शिवं प्राप्तः । दुःखं तदुःखानां, दानादासाहयन्ति जनाः ॥ ५॥ सम्यक्त्वाराधनतः सुराः समायान्ति | दासभावेन । किं कथ्यते जिनोऽपि श्लाघामकरोच सुलसायाः॥६॥ ज्ञानपदाराधनतो, मापतुषः साधुरन्तकृत ज्ञानी । जातो मलयाद्या अपि जीवाः सद्ज्ञानां प्राप्ताः ॥७॥ शीलक्षमाद्यलङ्कत चरणाज्जम्बूकुमार इव भव्यः । सौभाग्यज्ञानशाली शिव-IN माली स्यान्न सन्देहः ॥८॥ वीरमतीभवविहितात, जिनभक्तियुतात्तपःप्रभावाद्या। भूत्वा कनकवतीता, केवलभावं गृहस्थापि ॥९॥ Kला कि बहुना मोक्तेन ?, त्वमपि श्रेणिक ! नरोऽपि भविताऽसि । तीर्थकरोऽग्रिमजन्मान, पदनवकध्यानभक्तिवशात् ॥१०॥" इति गौतमो-IN in Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96